SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : : श्लोकानुक्रमणी यदि मे सहते गन्धं (आ) १०५.४७ यदि वा मन्यसे भारं (आ) १५४.२८ यदि व्यवसितं ह्येत (आ) ११६.३१ यदि सर्वेण सैन्येन (द्रोण) १५६.१२ यदि हि स्याद्गदा (द्रोण) १८१.१६ यदि मे हृदयं वेत्सि(सभा) २०.७ यदि वा मन्यसे राजन (शांति)३२.१६ यदि व्याहरते राजन् (अनु) ११२.६ यदि सर्वेऽत्र तिष्ठमो (शल्य) ३.५३ यदि ह्यकामामासेवेत् (वन) २६१.३४ यदि यज्ञांश्च वृक्षांञ्च(शांति) २६५.८ यदि वायमयो जीवः (शांति) १८.६४ यदि यदि वायुमयो जीवः (शांति) १८.६४ यदि व्युष्टामिमां (द्रोण) ७३.४६ यदि साध्याश्च रुद्वाश्च (द्रोण) ७६.४ यदि ह्या प्रमीता (शल्य) ५३.११ यदि यत्नो भवेन्मर्त्यः (अनु) १६३.४ यदि वा सर्व वेदशो (शांति) २३६.६ यदि शक्तिर्न वः (कर्ण) ३४.११ यदि साऽपि दुरात्मानं(उद्योग) १२६.३ यदि ह्यच न गच्छेयं (उद्योग)१४१.१८ यदि यामि विना भीम(भीष्म)७७.२८ यदि बासौ समृद्धः (वर) ६६.४७ यदि शक्या कुरुषेष्ठ (अनु) ३६.१४ यदि साम्ना न मोक्ष्या (वन) २४३.२१ यदि ह्यसौ भगवान्ना (शांति) ६४.२४ यदि युद्धेन जेयाः (द्रोण) १००.१६ यदि वाऽस्य त्वं देवता (आ) १५४.४ यदि शक्यो मया जेतु (उद्योग)१८३.५ यदि सारक्तनेत्रान्ता (शांति) १४४.७ यदि ह्यहं न बतयं (भीष्म) २७.२३ यदि युखेन तथा चेमे(द्रोण) २००.१६ यदि वामनुग्राह्यो(शांति) २८४.६८ यदि शक्रः स्वयं पार्थ (विरा) ६०.१३ यदि सौभपतिभंद्रे (उद्योग) १७७.२ यदि ह्यहं विसृजन (उद्योग) २८.१० यदियेष रथात्कर्ण (द्रोण) १३६.७८ यदि विशति रसातल (द्रोण) ७३.४६ यदि शुश्रूषसे पार्थ (आश्व) 303 ३.२३ यदि स्थास्यति संग्रामे (द्रोण) १२.२७ यदि ह्य तत् पतेद्भूमौ (विरा) ६८.६४ यदि राजन्प्रसन्नस्त्वं (शांति) १२४.४२ यदि बिन्देत चाकार (आ) १४६.२२ यदि शू रस्तथा क्षेम (शांति) ६७.१६ यदि स्म धर्मराज्ञा वा(आश्व) ६८.१४ यदि ह्यते समर्थाः (उद्योग) ६१.१६ यदि राज्यं न ते प्राप्ताः(आ) २०३.६ यदि विप्र विसष्ट (शाति) १६६.८१ यदि श्रोतुमिहाहामि (शांति) ४६.७ यदि स्म बलिना ब्रह्मन् (शांति)२२३.१० यदि ह्यन नाहनिष्य (द्रोण) १८१.२५ यदि राज्यं यदि धनं (अनु) ५२.१७ यदि वृत्रं न हन्यद्य (उद्योग) १०.३६ यदिष्टं तत्सुखं (शांति) २६५.२७ यदि स्यातपुरुषः (शाति) २२२.१८ यदीद करथनाल्लोके (उद्योग)१६०.१०७ यदि रुद्रो द्विधा कृत्य(द्रोण) १८८.४४ यदि वेदाः प्रमाणास्ते (वन) ५२.२५ यदि सत्कारमच्छन्ति (शांति) १६२.२२ यदि स्यादपराधीन (बन) २०६६ यदीदं कत्थनाल्लोके उद्योग) १६१.२५ यदि लोकानिमान प्राप्ता (स्वर्ग) २.४ यदि वै तत्र ते श्रद्धा (स्वर्ग) २.१३ यदि सत्यमिदं वाक्यं (वन) २२६.२१ यदि स्वयं वचधरोऽस्य (कर्ण) ६०.४७ यदीदं धर्मतो राज्यं (शांति) १५.४६ यदि वग्भिः प्रयोगः (शांति) ११४.६ यदि बै तस्य बीरस्य (वन) ७३.१० यदि सत्यागमाः सन्ति (स्त्री) १७.३२ यदि स्वर्ग परं स्थानं (शांति) ७२.१३ यदीमा भवतो बुद्धि (शांति) १०.४ यदि वा दोषजात त्वं (अनु) २०.१८ यदि वै तादृशा राष्ट्रा (अनु) ६०.७ यदि सत्यपि लिंगे (शांति) ३२०.४८ यदि स्वविषये राजन् (अनु) ३२.१४ यदीमानि हवीषीह (शांति) ८.१० यदि वा द्विपदा श्रेष्ठ (कर्ण) ७६.५६ यदि वैरिषु भूत्येषु (अनु) ३२.१५ यदि सन्तं सेवति (उद्योग) ३६.१० यदि स्वस्ति प्रजायन्ते (शांति) ७.१६ यदीमां धर्मपत्नीत्वं (आ) १००.५३ यदि वापि समथः (शल्य) ३१.५६ यदि वै वक्ष्यसि मुषा (सभा) ६८.७० यदि सन्तं सेवति (शांति) २६६.३३ यदि हन्याच्च कान्तय (कर्ण) ३५.१० यदुक्तमूषिरित्येव (आ) ८३.२० यदि वा पुरुषव्याघ्रो (शांति) २३.६७ यदि वे सारथिः स (विरा) ३६.२२ यदि संन्यासतः सिद्धि(शांति) १०.२४ यदि हि स निहतः (द्रोण) १८२.२७ यदुक्तबान् पितुर्मा (कर्ण) ३३.२ यदि वाप्युहात (शांति) १७७.१३ यदि वै स्त्री न रोचेत (अनु) ४६.४ यदि सम कुरवः सर्वे (द्रोण) ११.३४ यदि हि स्युरनुन्मत्ता (शांति) १४.३३ यदुक्तवान्महाप्रज्ञः (भीष्म) ८८.३३ यदि वाऽबुद्धिपूर्वाणि (वन) ७७.१३ यदि वो मत्प्रिय कार्य (वन) १०७.४ यदि सर्वमबुद्धिनामति (वन) २६.२४ यदि हि स्यात्सकवच (द्रोण) १८०.१५ यदुक्तश्च सभामध्ये (उद्योग) १६३.१५ Jain Education Internation For Private Personal use only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy