SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : : श्लोकानुक्रमणी यदा ह्याज्ञापयत्यन्या (शांति) ३२०.१४० यदि चायमभिप्राय (वन) ६१.३५ यदि तात ददास्येते (वन) ३०२.११ यदि तेऽहमनुग्राहो (भीष्म) १०७.२४ यदि त्वं हि पुरा राजन्(आ) १४१.३८ यदा ह्यासीदतः पापान्(शांति)६८.४२ यदि चावां महाप्राज्ञ (आ) ११९.३० यदि ताबच्छमं कुर्यान् (उद्योग) ५.८ यदि तेऽहमनुग्राह्यः (अनु) २६.२१ यदि त्वामापगेयो वै(उद्योग) १७७.१० यदा ह्यन विघूर्णन्तम(शांति) २७.५ यदि चाहमनग्राह्यो (आश्रम) ३.८५ यदि तावदनुद्य क्तः शेते (वन)२८२.१० यदि तेऽहमनगाह्या (उद्योग) ८२.३२ पापा याद कण रण हन्यादद्या (कण)६७.१०३ यदि चाहमनग्राह्यो (शांति) ४१.६ यदि तावदने वासो (विरा) ६०.१२ यदि तेऽहमनुग्राह्यो (अनु) महिनावा यदि हमनमायो (अन) यदि त्वेतदहं कुर्याम् (अनु) ४०.५० १३६.४ १३६.४ यदि चेच्छसि संग्रामे (भीष्म) २.६ यति मावत मिति यदि तेज प्रिया पार्थ वन) १४६७ यदि वेतन्मया कार्य (शांति 201Y यदि कांक्षन्ति ते राज्य (उद्योग)२१.१३ यदि चेखादको न (अनु) ११५.३१ यदि तिष्ठति संग्रामे (द्रोण) १७.१० यदि त्वनुग्रहवती (शांति) ४६.२८ यदि लेनं महाराज (सभा) १४.६८ यदि कालः प्रमाणं ते(शांति)१३६.५४ यदि करथेनाहं समन (द्रोण) ३५.२८ यदि तुल्यं व्रतं शौच (शांति)३००.१० यदि त्वनुग्रहं कंचिन्(आश्व) ५५.३ यदि दक्षः समारम्भात् (सौप्तिक)२.१६ यदि काले तु दोषोऽस्ति (अनु) १.५६ यदि चैतत्कथञ्चि (कर्ण) ८७.१०६ यदि ते कृतमाज्ञाय (शांति) १७.१७ यदि त्वपत्यसंतानं कुन्ति(आ) १२४.५ यदि दण्डः स्पृशतेऽपुण्य शांति) ७३.२२ यदि किंचिन्मया (शांति) १३८.१०५ यदि चैवं विहितः (आ) १९८.४ यदि ते गमनोत्साहः (वन) २६६.३२ यदि त्वमीश्वरस्तात राशो(आ)८०.१४ यदि दण्डान्न विभ्येषुः(शांति) १५.३६ यदि कृत्यं न पश्यामि(उद्योग) १३४.१८ यदिच्छसि महाभाग (आ) १७३.२० यदि तेन पुरा मुक्तो (यन) ११.३६ यदि त्वसुकरं लोके कर्म(दोण) १७.३६ यदि दत्तं तपस्तप्तं गुरयो (आ) ६.४ यदि कैश्छिदहोरात्र (वन) ६४.८६ यदिबासि शिरश्चास्य (द्रोण)१४३.३१ यदि ते तादृशो राष्ट्र (अनु) ६१२८ यदि त्वहमनुग्राह्यः (वन) १०.३ यदि दत्तं यदि हुतं (आ) २०७.२० यदि कौतूहलं तेऽद्य (उद्योग) १६६.२ यदिच्छसि श्रियं तात(शांति)१२४.१४ यदि तेऽनुग्रहे बुद्धिः (शांति) २३१.३ यदि त्वहमनुग्राह्य (वन) ८२.५ यदि दत्तं यदि हुतं (उद्योग) १३.२४ यदिदं कर्म लोकेऽस्मिन् (शांति)२२२.१ यदि जायफलं दत्तं (शांति) १६६.७२ यदि ते प्रतिगृहीयुः (अनु) ५६.१६ यदि त्वहमनुग्राह्यो (वन) ८१.१० यदि दद्यामहं राज्यं (शांति) २७१.४० यदि गुह्य न वो नित्यं (शांति) १२६.१७ यदि जम्बुकवाक्यानि(शांति) १५३.१०२ यदि ते ब्राह्मणा लोके (अनु) २२.१६ यदि त्वहं त्वां दुर्व त्तम(अनु) ४३.१४ यदि दष्टं मयेह त्वं शक्तः(आ) ४३.१ यदिगृध्रस्य वाक्यानि(शांति)१५३.१०५ यदि जानाति मां (उद्योग) १४१.२१ यदि ते रोचते राजन (उद्योग) १८६६ यदि त्वं कर्तुं कामोसि (सभा) १.११ यदिदं गहमाग्नेयं (आ) १४६.२० यदि घोरं समुद्दिष्ट (शांति) १४२.१ यदि जानीत नुपति (वन) ६४.१२६ यदि ते रोचते सम्यक्(उद्योग) १०४.१७ यदि त्वं न भवेस्त्राता (कर्ण) ७३.२३ यदिदं चापलं देव (शल्य) ३८.५५ यदि च मनुजपन्नगाः (द्रोण) ७७.२६ यदि जानीथ तां शक्तिमे(द्रोण)१८३.२ यदि ते वृत्ततो राजन् (वन) १८०.३० यदि त्वं नेच्छसे त्यक्तु (शांति) १६६.२८ यदिदं चापलाकर्म (आश्व) ३०.६ यदि चाद्य स्पृशन्त्या(शांति)३२०.१७३ यदि तच्छक्यमस्माभि(शांति) १२४.२ यदि ते सोऽनुजः कृष्णः(द्रोण) १२७.४६ यदि त्वं प्रोतिमान्धिप्र (अनु) ५४.४० यदिदं तप इत्याहुः (अनु) ३.३ यदि चापि प्रियं किंचित् (वन)६६.२१ यदि तत्र बसेन्मास (वन) ८४.५० यदि ते सोऽनुजः कृष्णः(द्रोण)१२७.४६ यदि त्वं भजमानां मां (वन) ५६.४ यदिदं तप इत्याहुः (शांति) २२१.३ यदि चाप्यनुजानीषे (आश्रम) ११.६ यदि तद्विदितं तेऽवश्वो (द्रोण) ८०.२० यदि तेऽरित युसुत्सा (द्रोण) १५६.१४ यदि त्वं हि पुरा छू तात् (द्रोण) ८६.४ यदिदं ते विलपितं (उद्योग) ५४.२२ Jain Education Intersalon For Private Personal use only www.alinelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy