SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ बीमहाभारतम् :: लोकानुनी बदाधौष कश्मलेनाभिपन्ने(आ)१.१८१ यदाश्रौषं नरनारायणौ (आ) १.१७४ यदाश्रीषं विविधांश्चित्र (आ) १.२११ यदा सभायां राजानमन (कर्ण) ६१.३ बदाऽस्य रुधिरेणांगं (शांति) ३.१० बदायौवं कालकेया(आ) १.१६४ यदाऔषं न विदुर्माम (आ) १.१६६ यदाश्रौष विविधास्तत्र (आ) १.१६० यदा समं कपोतेन तष (वन) १३१.२४ यदास्य वदतो वाक्यं न(वन) १३५.३२ यदाौष घोषयात्रा(आ) १.१६७ यदाथोष नागबलः (आ)१.१६६ बदाश्रोष वैश्रवणेन (आ) १.१६६ यदा समुद्र प्रक्षिप्तः (वन) १८७.२६ यदा स्यान्महती सेना(शांति) १०३.३८ यदाश्रौषं चापगेयेन (आ) १.१८३ यदाश्रीषं निजितस्याघन(आ) १.१७२ यदाश्रौषं चास्मदीयान्(आ) १.१८६ यदाधोषं पाण्डवास्तिष्ठ आ) १.२१० यदाश्रीष शरतल्ये शयानं(आ) १.१८५ यदा सर्व विमनसस्ते (विरा) १३.१६ यदा स्वमुखमादर्श विकृतं(आ)७४.५८ यदाश्रौषं ब्रह्मशिरोजनेन(आ) १.२१४ यदाश्रौष शान्तनवे (आ) यदाश्रौष शान्तनवे (आ) १.१८६ यदाधौवं जातुषाढ श्मन (आ) १.५३ यदा १.१८६ यदा सर्वे सम न्यस्ताः (स्त्री) ४.१८ यदा स्वरूपतश्चान्यो (गांति)२१८.३५ यदाश्रौषं भीमसेनानुयाते (आ)१.२१३ यदाश्रौवं त्रिदिवस्थं (आ) १.१६३ यदाधीषं थान्तमेकं (आ) १.२०१ यदा स सेनापतिरप्रमेयः(उद्योग) ४८.४२ यदाह भगवान् व्यासो (आव) ४.२० यदाश्रौष दिग्जये पाण्डु(आ) १.१५६ यदाश्रौष भीमसेनेन पीत (आ) १.२०४ । यदाश्रोष श्रान्तये धनंजये(आ) १.१६४ पदाऽसृजत्सहस्राणि (शांति) १८४.२ यदाह भरतश्रेष्ठो (उद्योग) ४६.४४ यदाधाष भाममत्यन्तपूराआ)१.१८४ यदाधीष सकता मत्स्य (आ)१.१७१ यदासां निहता पूवा (शांति) ७.१७ यदाह मा भवान (उद्याग) १९२.२४ यदाश्रौष देवराज प्रवृष्ट (आ) १.१५२ यदाश्रोष देवराजेन दत्ता(आ) १.१६६ यदाश्रौषं भीष्मममित्र कार्सन (आ)१.१५२ यदाश्रीष सैन्धवार्थे (आ) १.१६३ यदा साम्ना न मुञ्चव (वन)२४४.१६ यदाहं नाधिगच्छामि (शांति) २५७.५ यदाधौष द्रोणपुत्रं च शूरं(आ) १.२०६ यदाश्रौष मन्त्रिणं वासुदेव (आ)१.१७८ यदाश्रौष स्नातकानां (आ) १.१६१ यदा सारणिकान राजा(शांति) ६१.३६ यदाहमेव जानामि न(शांति)२७७.१७ यदाश्रोष निहतं मद्राराज (आ)१.२०७ यदाधौष मागधाना (आ) १.१५५ यदाश्रौष हृतराज्यं (आ) १.१५६ यदासीक्चाक्ष षं जन्म(शांति)३४८.१६ यदाह विदुरः कृष्णे सर्व (उद्योग) ८८.१ यदाधीष द्रोणपुत्रादिभि(आ) १.२१२ यदाश्रौष माधवं वासुदेव (आ) १.१७३ यदा सहरते कामान् (शांति) २१.३ यदासीन्मानसं जन्म(शांति) ३४८.१३ यदाहारोऽभवदाजा (आश्रम) २७.४ यदाश्रषं द्रोणपुत्रेण (आ) १.२१५ यदाश्रीषं मामकाना(आ) १.१७० यदा संहरते कामान (शांति) १७४.५१ गदागोतानां शांति) २१.५ यदा हि नान्द्रयाव (भाष्म) २०.. यदाश्रौष यक्षरूपेण वर्म(आ) १.१६८ यदा संहरते चायं (भीष्म) २६.५८ यदा स्कन्दः पतिर्लब्दः (वन)२२६.५१ यदा हि पूर्व निकृतो (वन) ३४.२० यदाश्रीषं द्रौणिना (आ) १.२०३ ।। यदाधौष लोकहिताय (आ) १.१७५ यदा स केवलोभूतः (शांति) ३१८.८० सात) २१८.६० यदा स्केन्देन मातृणामेव (बन) २३१.१ यदा स्केन्देन मातृणामेव(वन) २३१.१ यदा हि युक्तमात्मानं (आश्व) १६.२४ यदाधीष द्रौपदीमथुकण्ठी(आ) १.१५७ बदाधीष बाससा तत्र (आ) १.१५८ यदा सत्त्वे प्रवृद्ध तु (भीष्म) ३८.१४ यदा स्तुति च निन्दा (शांति)३२६.३७ यदाह्नात्कुरुते पाप (आ) २.२६३ यदास्रोषं द्रौपदी रङ्गमध्ये (आ)१.१५४ यदाश्रीषं वासुदेवाजुनी(आ) १.१८० यदा स नाशकत्तस्य (आश्व) ५८.३५ यदास्थितो रथं दिव्यं (वन) १६८.३६ यदा हि ब्रह्म प्रजहति (शांति) ७३.७ यदाधीष द्वारकायां(आ) १.१५१ यदाधीषं वासुदेवे प्रयाते(आ) १.१७७ यदा स पश्यते कालं (आ) ८५.१० यदाऽस्य तद्धरन्त्यन्ये (शांति) २५६.८ यदा ह्यनं परिवृतं (विरा) १६.२६ यदाश्रौषं धनुरायम्य (आ) १.१५० यदाश्रौषं वाहूनेष्वक्षमेषु(आ) १.१६५ यदा स पुरुस्तव रूपेण (आ) ८७.४ यदास्य तुल्यः पुरुषो न (विरा)१३.४० यदा भीक्ष्णं सुबहून् (उद्योग)५२.२० JainEducation International For a Personale Only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy