SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ भुजाः सवस्त्राङ, गुलयः (कर्ण) ८६.६ भुजैश्छिनैर्महाराज (शल्य) २८.१४ भुजैछिन्नैमहीपाल (द्रोण) १७१.३२ भुजी सुवृत्तौ प्रचकर्त (शल्य) २८.६४ 'भुज्यतामिति तेनोक्ताः (सभा) ४२.५ भुज्यमाना ह्ययोगेन (शांति) ६६.१३ भुञ्जतां चैव विप्राणां (सभा) ३३.५० भुञ्जते रुक्मपात्रीभिः (वन) ३०.१३ भुञ्जानमन्तं दृष्ट्वा (आ) १६३.६ भुञ्जानानां तु सव्येन (द्रोण) ७३.३८ भुज्जानां मुनिभोज्यानि (वन) १६०.८ भुजानां मुनिभोज्या (वत) १५६.३१ भुजानो मनुजव्याघ्र (अनु) १०४.१०० भुञ्जानो यावकं (शांति) ३००.४४ भुमन्यः खलु दाशाही (आ) ६५.३३ भुवन देवकार्याणि (अनु) १४७.११ भुवनेऽभ्यचतो नित्यं (अनु) १४७.४६ भवाद्य महान्तेषु (७नु) १४.२११ भुवि चाधोगतं (शांति) ५६. १४३ भूगतान् हि विजेता (अनु) १५७.७ Jain Education International श्रीमन्महाभारतम् : : श्लोकानुक्रमणी भूतं भव्यं भविष्यं (विरा) १०.११ भूतं भव्यं भविष्यं (शांति) २८६.५ भूतं हित्वा च भाव्यर्थे (आ) २३३.१५ भूतमेवाध्यवस्यन्तो (सौप्तिक ) ८.२६ भूतशर्मा क्ष ेमशर्मा (द्रोण) २०.६ भूत संघानुचरितं (शांति) ४८.६ भूतसर्गमहङ्कारा (शांति) ३०२.२४ भूतसर्गमिमं कृत्वा (शांति) १६६.२१ भूतस्थानानि सर्वाणि (आ) १.४८ भूतात्मा भूतकृद्भू (शांति) २८४.१५१ भूतानामग्रभूविप्रो वर्ण (आ) २८.८ भूतानामथ पंचाना (आश्व) ५१.१ भूतानामपरः कश्चित् (शांति) ३३१.१२ भूतानामिह यो वै (शांति ) २२५.२६ भूतानामिह सर्वेषा (अनु) २६.४३ भूतानामेव सर्वेषां (वन) २१८.४ भूतानां तु विपर्यास (शांति ) २२४.५० भूतानां निधनं निष्ठा (शांति ) २२४.९ भूतानां परिसंख्यानं (शांति ) २५५.१ भूतानां प्राणिनः श्रेष्ठा (उद्योग) ६.१ For Private & Personal Use Only भूतग्रामशरीरेषु (शांति) ३३६.२३ भूतग्रामः स एवायं ( भीष्म ) ३२.१६ भूतग्रामस्य कर्तारं (शांति) २३१.६ भूतग्रामस्य सर्वस्य (आश्व) ५४.१५ भूतग्रामाश्च विविधाः (द्रोण ) ६६.१५ भूतग्रामे नियुक्तं (शांति) २३४.१ भूतग्रामे विवृद्ध (सौप्तिक) १७.२० भूतभव्यभवन्नाथः (अनु) १४६.४५ भूत भव्य भविष्यज्ञ (शांति) ३४९.४० भूतभव्यभविष्य (अनु) २६.६८ भूतभव्यभविष्याणां (आश्व) ३७.१५ भूतभव्यभविष्याणां (शांति) ३४६.५२ भूतभव्यभविष्यादि (आश्व) ३५.२३ भूतभावनभावज्ञ (अनु) १४. १६७ भूतं भव्यं भवितां (द्रोण) २०१.७७ भूतं भव्यं भविष्य (द्रोण) २०२.१३५ भूतं भव्यं भविष्यं ( आश्व ) ३६.२० भूतं भव्यं भविष्यच्च ( भीष्म) ६७.६ भूतं भव्यं भविष्यं ( भीष्म) ६८.३ भूतं भव्यं भविष्यं (वन) २१३.४ ५६४ भूत्वा यज्ञवराहो वै (वन) २७२.५५ भूत्वा वे कौरवाः पार्थ (कर्ण) ७३.४ भूत्वा हि जगतो नाथो (शल्य) ५६.४ भूत्वा हि नृपतिः पूर्व ( शल्य ) ६५.१४ भूत्वा हि विपुला सेना (कर्ण) ७३.३ भूत्वेकाग्रमना विप्र (शांति) ३३८.३ हृधरो नागमौंजी (अनु) १४.१५५ भूपाश्च नाभागभागीरथा (वन) २५.१२ भूप्रदानेन च गति (शांति) ३६०.११ मूमश्च ते वरं (शांति) ३८४.१६१ भूमावनाथवच्छेतो (द्रोण) ७२.४० भूमावश्रूयत महान् (द्रोण) १८७.११ भूमावसक्तं दिवि (शांति) २४५.३१ भूमिजयो वृषक्राथो (द्रोण) २०.१३ भूमि दत्वा तु साधुभ्यो (अनु) ६२.१७ भूमि दानस्य पुण्यानि (अनु) ६२.९१ भूमिः पञ्चगुणा ब्रह्मन् (वन) २११.४ भूमिपानां च शुश्रूषा (शांति) ६५.१८ भूमिपानां च सर्वेषां (उद्योग) १६२.९ भूमिपाल च्युतं राष्ट्रा (अनु) ६२.८० भूतानां साऽपि सर्वेषां (वन) २२२.२ भूतानि च पिशाचाश्च (आश्व ) ८.५ भूतानि च महाराजा (शांति) २८३.१४ भूतानि चैव सर्वाणि (अनु) १२६.१६ भूतानि जातिस्मरणा (शांति) १६७.४५ भूतानीव समस्तानि (शांति) ५३.१९ भूतान्तकीमिवायान्त ( द्रोण) १७५.३७ भूतान्तरात्मा वरद: (शांति) ३४७.१३ भूतान्यन्वसु जत्सप्त ( सौप्तिक ) १७.१५ भूतालयो भूतपति (अनु) १७.११३ भूतावासो वासुदेव: (अनु) १४६.८६ भूताश्रयो भूतपतिः (वन) ३.२३ भूतिकामेन मत्पॅन (अनु) १२५.६६ भूतिमेतानि कुर्वन्ति (उद्योग) ३६.५८ भूतिलक्ष्मीति मामाहुः (शांति ) २२५.८ भूतेषु भाव संचित्य (शांति) ३३०.२३ भूतेष्वभावं सञ्चिन्त्य (वन) २१६.२८ भूत्वा च न भवत्येतद् (शांमि ) १०४.१६ भूत्वा मोनोऽष्टवर्षाणि (अनु) १११.६६ भूत्वाऽमृतं प्रदास्यामि ( आश्व ) ५५.३१ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy