SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ भीमन्महामापतम् । लौकानुकमणी भूमिपालसहस्राणां (भीष्म) ३.३७ भूमिशोभां करिष्यामि (कर्ण) ७४.३२ भूय एवं कुरुश्रेष्ठ दानाना (अनु)६६.१ भूयश्च चार राजेन्द्र (वन) २५७.२२ भूयस्तु मन्त्रयिष्यामि (द्रोण) ७५.३१ भूमिप्रदानं कुर्यात् (शांति) ३५.१६ भूमिष्ठमथ तं सङ्खये (भीष्म ६०.४४ भूय एव च महात्म्यं (अनु) ८४.५८ भूयश्च या विष्णुपदे (अनु) १२६.२६ भूयस्तु श्रोतुमिच्छामि (अनु) २.२ भूमिप्रदानात्पुष्पाणि (अनु) ६२.६० भूमिष्ठानीव भूतानि(शांति) २५०.१८ भूय एवं तदा वीर्य (आ) २२७.४६ भूयश्च योधयामासुः (वन) २४१.१६ भूयस्तेषां बलं मन्ये (अनु) ३५.१३ भूमिप्रदानान्नुपतिमुच्यते(अनु)६२.६५ भूमिष्ठो गौतमस्तस्य (भीष्म) ८४.२५ भूय एव तु मद्रेश यत्ते (कर्ण) ३३.१ भूयश्च विननादोन (भीष्म) १२.१७ भूयः स्यादुभयं दत्त (अनु) ८.२७ भूमिः प्रध्वस्तसङ्काशा(उद्योग)१०.४७ भूमेः क्षमा च तेजश्च (सभा) ७८२० भूय एव तु भोमञ्च (आश्व)२०२.२४ भूयश्च शिरसा याचे (वन) ३०२.५ भूयांसं लभते क्लेशं (उद्योग) ३४.३५ भूमिभागास्तथा पुण्या (अनु) १६५.२६ भूमेरपि गुणं गंधमाप(शांति) २३३.५ भूय एव तु मां तय॑र्व (द्रोण) ५५.३ भूक्षश्च श्रोतुमिच्छमि(उद्योग) १५८.४१ भूपांस लभते क्लेश भूय एव तुम (शांति) ६७.६ भूमि भित्त्वौषधी (शांति) १५.२८ भूमेर्गन्धगुणान् भूक्क्ष (आश्व)२८.१६ भूय एव तु मे शंस (द्रोण) १८३.१२ भूलश्चाञ्जलिकेनाथ (द्रोण)१५६.१३० भूयांसो हृदये मे (शांति) २६०.२ भूमि भूमिशयांचव(शांलि) २६२.४६ भूमेर्गन्धगुणान्वेति (शांति) १८४.२६ ।। भूय एव तु विशत्या(द्रोण) १०६.२० भूक्षश्चाञ्जलिकेनाथ(द्रोण) १७५.८४ भवान्स्यात्क्षत्रियापुत्रो (अनु) ४७.४५ भूमिरत्नादिभिदनिस्तथा(आ) ६३.२७ भमेहो जलात्स्नेहो (शांति) २३९.७ भूय एव तु सद्धास्त्व (द्राण)१८.१५ भूयश्चाद्र तवीयों जा (सभा) १३.६ भयास्ते हीयते (उद्योग) ६०.७३ भूमिरादिस्तु गन्धानां (आश्व) ४४.३ भूमेविरणो भूत्वा (शांति) ३३७.३५ भूय एवं त्रा भूय एव ब्राह्मण (वन) १९२.१ भूयश्चान्तत्समादाय(द्रोण) १९१.१२ भयिष्ठम्पयुञ्जानं (आ) ४०.१८ भूमिरापस्तथा ज्योति (वन) २११.३ अमेविंबरमन्वैच्छ (एन) ४. भूय एव महाबाहा (भाम) २४.१ भूयश्चापि निधेिम (द्रोण) १४७.६० र वन) १८८.५३ भूमिरापस्तथा ज्योति(शांति) २४७.३ भूमेः विवरसंगुप्त (शांति) ३३७.३५ भूय एव महाभाग्यं (वन) १८५.१ भूतश्चन महाबाहुः (भीष्म) १४.१७ भूयिष्ठं विजिता दोषा (आश्व) ३१.७ भूमिरापस्तथा वायु (भीष्म) ५.४ भूमेः स्थैर्य गुरुत्वं (शांति) २५५.३ भूय एव महाभाग्यं (वन) १६६.१ भूयश्चैव च तप्तव्यं (वन) १६८.२२ भूयिष्ठेन तु राजानः (उद्योग) ६७.७ भूमिरापोऽनलो वायुः (भीष्म) ३१.४ भूमौ च जायते सर्व (भीष्म) ४.२० भूय एव महाभाग्यं (वन) १९८.१ भूपश्चैव महाराज (शल्य) १४.३ भूयोपि दुःख मम मीमसेन(वन)३४.१८ भूमिरेती निगिरति (अनु) ३६.१६ भूमौ जायन्ति पुरुषा (अनु) ६२.४६ भूय एव महाराज (वन) १६७.३२ भूवश्वैवापरं प्राह (शांति) २००.२३ भूयो धर्मपरंभविमुदितं (आ) ६८.१५ भूमिरेती निगिरति (शांति) २३.१५ भूमौ निपतिताश्चान्ये (शल्य) २३.५४ भूय एव महीं कृत्स्ना (वन)१०७.२२ भूयः सञ्चिन्तयामास (बन) २२४.३४ भूयो भूयः सर्वशस्ते (आ) ५८.२० भूमिरेव मनुष्येषु (शांति) २२५.२१ भूमौ निपतितो ब्रह्मन् (वन) २१५.२७ भूय गव सुगन्धीनि (वन) ७५.१७ भूयः स भगवान्ध्यात्वा(शांति)१२२.२६ भूयो भूयो जन्मनो (आश्व) १३.१० भूमिर्धनञ्जयासीन् (कर्ण) ५७.३६ भूमौ भूमिपतिः श्रेष्ठो (आ) ६७.२७ भय गवात्मनात्मानं (स्त्री) ४.११ भयः समाद्रवन्वीराः (कर्ण) ४६.१० भूयो भूयो हि यद्राजन्(उद्योग) ६८.६ भूमिनद्यो नागः शैलाः (वन) १४९.८ भूमौ विपरिवर्तन्ते (शांति) २४४.११ भूय गवाभ्यवर्तन्त (वन) २४१.१६ मूयसा परिहारेण (शांति) ८२.५६ भूयोऽस्य दक्षिणं पाणि(शांति) ५६.६८ भूमिवर्ज धन राजा (शांति) ६६.२० भूमौ स तदा (उद्योग) १८०.३५ भूव एवाहमिच्छामि महर्षे (वन)१०.१ भूषस्ततो दशगुणाः सहस्र (आ) १.४६ भूयो मे पुण्डरीकाक्ष (उद्योग) ७०.१ For Private Personal Use Only
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy