SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : : श्लोकानुक्रमणी Y5 अब पुरुषव्याघ्र (आ) १३१.६३ अभयं सत्त्वसंशुद्धि (भीष्म) ३४०.१ अभवद्गीतमो नित्यं (शल्य) ३६.१० अभावे यो गवां दद्यात्ति(अनु) ७३.३७ अभिगम्य परं नारी (आ) १०४.३६ अब वं मातीलं भीतं (वन) १७१.२३ अभयं सर्वभूतानां (द्रोण) १९२.४६ अभवद्भयसंतप्तश्चक्रे (शांति)१३८.३६ अभिकामां स्त्रियं यश्च (आ) ८३.३४ अभिगम्याब्रवीत्प्रीतः (सभा) ४५.५७ अब वंवाऽतिसुरभि (शाति) २८७.२६ अभयः सर्वभूतानां (अनु) १४०.२० बभवम्मे भयं तीव्र (कर्ण) ५१.८० अभिऋद्धानीभिऋद्धो (वन) २४५.६ अभिगम्याब्रवीवासो(द्रोण) १८३.५८ अब वं सैनिकास्तत्र (द्रोण) १६.४० अभयं सर्वभूतेम्यः (शांति) २६६.३३ अभवन्मे मती राजन्नषा कर्ण) ५१.७६ अभिगच्छन्ति तत्तीर्थ (शल्य) ३७.५ अभिगम्याभिगम्यवं (शांति)३२०.१४३ अब्रवीद्धमरा बस्तु (द्रोण) १३.४ अभयं सर्वभूतेभ्यो व्यसने (अनु) ५६.३ अभवंश्चामतस्पर्शा (आ) ३४.२४ स अभिगच्छाव सुग्रीव (वन) अभिगच्छाव सुग्रीव (वन) २०.६ अभिगम्यार्जुनं वीरं (भीष्म) ८४.५३ २८०.६ अभक्षमटवीप्रायं दाव(शांति)३०.५३ अभयं सर्वभूतेभ्यो (अनु) ११६.२३ अभवं स च तत्छ त्वा (आश्व) ८१.१६ अभिगच्छेन्महादेव (अनु) १०७.५१ अभिगुप्तो महाबाहु (उद्योग) १५७.१६ अभक्षयन् वृषा मांसं (अनु) १३.१२ अभयं सर्वभूतेभ्यो (आश्व) ४६.१८ अभवंस्तस्य चत्वारः (वन) २७४. अभिगत्वा स्थली तस्य (वन) ८३.६८ अभिघातप्रभावाच्च (उद्योग)१८०.३४ अभक्ष्यभक्षणं चैव (आश्व) २५.१० अभयं सर्वभूतेभ्यो यो (शल्य) ५०.६१ अभव्यो भव्यरूपेण (वन) २७९.३२ अभिगन्तु महाप्राज्ञस्ती(शल्प) ३६.१३ अभिचारान्नरेन्द्राणां (वन) २०७.३५ अभक्ष्यभक्षणरता (शांति) २२८.८० अभयं सर्वभूम्यो (शांति) १९२.४ अभाग्यया मया ननं (आ) १२१.२७ अभिगम्य च राजान (आ) २१५.१७ अभिचाररुपायैश्च दहे (अनु) ३३.. अभक्ष्यमेतदिति वै (अनु) ११५.३२ अभयं सर्वभूतेभ्यो (शांति) २४४.२८ अभाग्यस्येव संकल्प (द्रोण) १५६.७६ अभिगम्य जमिष्ठां (आ) ८३.२ अभिचिक्षेप वेगेन (द्रोण) २६.४४ अभक्ष्या ब्राह्मणमत्स्या(शांति) ३६.२२ अभयं सर्वभूतेभ्यो (शांति) २४५.१७ अभाग्य स्येव संकल्प (द्रोण) १७५.४८ अभिगम्य जयेयेस्ते (उद्योग) ३.७ अभिजम्ममहात्मानो (सभा) अभज्यत महाराजन (भीष्म) ५६.३७ अभय सर्वभूतेभ्यो (शांति) २७८.२२ अभाज्य महाराज न(भाष्म) १०६.२८ आभगम्य च तत्तुष्टया(शाति)२९३.१८ अभिजातोऽमि राजेन्द्र महान अभज्यताथ पतना (द्रोण) ११५.११ अभयं सर्वभूतेभ्यो यो (स्त्री) ७.२५ अभाया शयने बिन(शात) १६५.२८ आधगम्प तता देवा(कण) ३४.१४१ अभिजातीसिमियो जाति अभज्यन्त महाराज (कर्ण) ७८.४८ अभयं सिन्धुराजाय (द्रोण) १५२.११ अभावं नेह गच्छेयु (द्रोण) ५३.१३ अभिगम्य तु योगेन (शांति) ४७.१०१ अभियान अभयं च पुनर्वत्तं (वन) २२६.७ अभया गजपृष्ठस्था (शांति) ११८.२६ अभावं यान्ति तेष्वेव (शांति)२७५.१० अभियम्यपसङ्गृह्य (उद्योग) ६६.१६ अभिजानामि तं देश (द्रोण) ११.१५ अभयं चानिमित्तच (शांति) १९८.७ अभयो रौद्रकर्मा च तथा(आ)६७.१.४ अभावं हि न गच्छेयुरु(शांति)२५७.११ अभिगम्य भूगोः पुत्र (अनु) ५१.२४ अभिजानामि ब्राह्मणं (उद्योग) ४३.५६ अभयं यस्य भूतेभ्यः (उद्योग) ६३१६ अभवत् कार्तिकेय (अनु) ८६.१४ अभावः सर्वभूतानां (वन) १६०.७६ अभिगम्य महादेवमभि वन) ८५.६८ अभिजाने च तदहं (बाश्व) १६.४ अभयं यस्य भूतेभ्यः (शांति) २२०.१५ अभवत्प्रीतिमानम्निमें (अनु) २.३६ अभावाच्चैव दुग्धस्य (अनु) १४.११६ अभिगम्य हरि देवं न(वन) ८४.१३१ अभिवित् स्पर्धमाना तु (वन) २३०.८ अभयं यस्य भूतेभ्यो(शांति) १६०.२६ अभवच तयोर' (शल्य) ५७.१ अभावादीनि भूतानि(स्त्री) २.६ अभिगम्य सघंर्षः (शल्य) २८.५५ अभिज्ञानं नरेन्द्राणां (शल्य) ४.५ अभयं रौद्रकर्माणं (द्रोण) १२७.६२ अभवत्सर्वभूतानामभाव(द्रोण) १२४.२६ अभावादीनि भूतानि (स्त्री) ६.११ अभिगम्याय तं विप्र (वन) २६०.१३ अभिज्ञानानि सर्वेषां (भीष्म) १.१२ .. Jain Education Intersalon
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy