SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अभिज्ञाय सुदेव त (वन) ६८.३१ अभिववषमाक्षेपम् (शल्य) ५७.१६ अभिहस्य च यस्ता(वन) १५७.६५ अभिन्नवृत्ता विद्वांसः (शांति) ८३.१० अभिप्रायेण प्रार्थानां (सभा) १.१६ बभिज्ञो दूतवाक्यानां (उद्योग) १६१.२ अभिद्रवत गच्छध्वं (द्रोण) ११०.१५ अभिद्रस्य च विशत्या (द्रोण)२००.३५ अभिपत्य महाबाह (भीष्म) ६४.३२ अभिप्रेता च यां यस्य (अनु) ४४.६ अभिज्ञो युद्धधर्माणां (कर्ण) ६०.११४ अभिद्रवत गाङ्गेय (भीष्म) ११८.१८ अभिनत्व ततो राजा(वन) ७५.२५ अभिपत्य सुशर्माण (विरा) २३.३७ अभिप्रेतामसंश्लिष्टा(शांति)३६०.१३ भभितर्जयमानाश्च (वन) १६०.५६ अभिद्रवत गाङ्गेय(भीष्म) ११६.७२ अभिनत्य महावेगस्ता(वन) २८८.१५ अभिपत्याय बाहुभ्या (विरा) २२६० अभिभाष्यः ततः (आ) २०६.१५ अभिता या स्थितास्तत्र (स्त्री) २७.२७ अभिगवत गृहीत (द्रोग) ११७.३१ अभिदत्य शरैस्तीक्ष्ण (द्रोण) १५७.२५ अभिपद्य च बाहुभ्या (वन) ११.५६ अभिभूतः स रामेण (वन) ११६.२५ अभितो वर्तमानस्य (आश्व) ८७.१५ अभिवक्त भद्र' को (कर्ण) १०.३० अभिनत्य सुशर्माण (विरा) ३३.४६ अभिपन्नस्तु राजेन्द्र (वन) १६.१८ अभिभूतास्ततो देवा(सौप्तिक) १८.६२ अभिदुद्राव भीष्म स (भीष्म) १०६.५७ बाभद्रवत अभिद्रवत भद्र वो मया (वन)२३१.७१ अभिद्रोहस्तथा माया(आश्व) ३७.१२ अभिपन्नाऽस्मि(वन) २३३.६१ अभिभूय श्रियं तेषां (सभा) १४.८ अभिद्रवत्ययस्कान्तमये(शांति) २११.३ अभिधत्से ह यद्वाचा(आ) ६.७ अभिदुद्राव राजानं (द्रोण) १०६.४५ अभिपूजितलाभाद्धि (भाश्व) ४६.२२ अभिभूय स मां बाला(आ) १०५.११ अभिद्रवध्वं युद्धयध्वं (भीष्म) ११५.१८ अभिधावतु मां कश्चित(वन) २२३.७ । अभिदुद्राव वेगेन (भीष्म) १०१.६ अभिपूज्य महात्मानं (आ) १५४.३४ अभिभूयेह चाचिष्मव्य (शांति)२३२.३ अभिद्रवन्ति चरणे (कर्ण) ६.६६ अभिधावस्ततो (वन) अभिदताव वेगेन (भीष्म) ११.२४ ३१२.२६ अभिपेतू रण पार्थ (भीष्म) ११७.३५ अभिमन्तयाथ तानेव(भीष्म) १२०.३४ अभिद्रवन्तु वेगेन (द्रोण) १८४.८ अभिधावार्जुनेत्येव (आ) २२८.४३ । अभिदुद्राव वेगेन (भीष्म) ५३.३१ अभिपेतुनिषादाश्च (भीम) ११७.३३ अभिमन्यत्यसंबोधा (शांति) ३०३ २७ अखिद्रवन्तु संहृष्टाः(द्रोण) १८४.६ अभिध्यापूर्वक जप्यं (शांति) १६७.६ अभिपेतुर्भशं (भीष्म) अभिद्राव वेगेन मत्तो(भीष्म)८१.३० ११६.१७ अभिमन्युः कृतोत्स ह (द्रोण) ३६.४ अभिनव रणे दृष्टो (द्रोण) १८४.५ अभिध्या व प्रथम (उद्योग) ४२.११ अभिप्रजाता सा तत्र (शांति) १३६.७ अभिदुद्राव वेगेन(शल्य) १५.३० अभिमन्युप्रभृतयः (भीष्म) १४.२८ अभिनव दूतं द्रोणं (द्रोण) ११०.१६ अभिधास्ये च ते राजन्न(आश्व)७.२५ अभिनयाता समिति (शांति)१०२.२४ अभिदुद्वाव वेगेन सिंहो (शल्यय)५७.५५ अभिमन्युः प्रविश्यता(द्रोण) ४७.३ अभिदुद्राव सुग्रीवः (वन) २८७.८ अभिद्र ग्धाः परे चन्नो(उद्योग)५५.१% अभिनच्च पदात्योषारत्व(द्रोण ३६.४२ अभिप्रयामि सङ्ग्रामे (विरा) ४४.१४ अभिमन्युः प्रियः कृष्ण (आश्व) ६७.७ अभिदुद्राव सौभद्र(द्रोण) ४६.१० अमितं परीप्सन्तः (भीष्म) ९२.२५ अभिनच्छरवर्षेण (द्रोण) ७.४६ अभिप्राय तु कृष्णस्य (द्रोण) १८६.८ अभिमन्युः च बीभत्सु (विरा) ७२.१५ अभिन्न तं शस्त्रभूता(खीष्म) ७७.३७ अभिनन्दस्व न सर्वाः (वन) २२६.२४ अभिप्रायं तु विज्ञाय (वन) १४६.६ अभिमन्यु पिभिव(भीष्म) ६५.७२ अभिर बताईटी तब(भीष्म)३.५७ अभिनु तः शरस्ती (वन) २०४.२४. अभिनन्द at alता जोग) 21. अभिजित अभिनु तः शरैस्ती (वन) २०४.२४. अभिनन्द्य त्वा ताता (उद्योग) ३२.१० अभिप्रायं यो विदित्वा(उद्योग)३७.२५ अभिमन्यु द्रोपदेयान (उद्योग)१५१.४७ बभिद्यतां ततो न्यूही(भीष्म) ७५.३५ अभिद् तो महाभागो (भीष्म) ९२.२१ अभिनीतानिशस्त्राणि(शांति)१००.१० अभिप्रायमषो शात्वा (वन) ३००.६ अभिमन्यं वहन्तं च (उद्योग) १६.. बभिद्यत ततो व्यूह(भीष्म) ५२.१० अभिह तो शस्त्रभृता(भीष्य) ५६.७६ अभिनीताश्च शिक्षा (भीष्म) ४६.६ अभिप्रायस्त्वय यो मे (वन) २६५.१४ अभिमन्यु महात्यान (जोष) १०.४६ Jain Education Internation For Private Personel Only www.ininelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy