SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अफलो यदि धर्म (वन) ३१.२५ अफाकृष्टं व्रीहियवं (शांति) २४४.७ अबलं वं बलाच्छु यो (शांति) ६१.१७ अवलस्य कुतः कोशो (शांति ) १३३.४ अबलाश्च मृगा (शांति ) ३००.१६ अहं महाबाहो (वन) २२४.६ अबहीन्मांसभूतान्नः (आ) २३०.१६ अबालत्वं मन्यसे (सभा) ६४.१३ अबुद्धयद्भीमसेनस्तु (शल्य) ५८.४५ अबुद्धिपतिनाथ नादेन (अनु) ८५.५६ बुद्धिपूर्व भगवन् (शांति) २. २२ अबुद्धिपूर्व यत्पापं (शांति) १५०.१ अबुद्धिमाश्रितानां तु (वन) २८.२७ अबुद्धिरज्ञानकृता (शांति) २०४.४ अबुद्धया नाग्रहीयंस्त्वं(आश्व) १६.१० अबुद्ध्वा त्वं धर्ममेतं (उद्योग)२९.४१ अबुधानां पतित्वेषा (वन) २.७३ अनुध्यन्त महाराज (सौप्तिक) ८.२५ अनुध्यमानस्ता वाचो (स्वर्ग) २.३६ अयुध्यमानां प्रकृति (शांति) ३१८.७० Jain Education Interna अभक्षा वायुभक्षाश्च (अनु) ३१.२३ अभक्षा वायुभक्षाश्च (वन) १५९.१६ अध्भक्ष: वायुभक्षश्च (वन) ६४.६३ अन्मक्षैः वायुभक्षैश्च (अनु) १४२.११ अब्रवंस्तत्र सिद्धाश्च (द्रोण ) १८८.४१ अब्रवीच्च ततो राजन्दु (द्रोण ) १७४.४१ अब्रवीच्च तदा कर्णपुत्रो (द्रोण) १५२.२ अब्रवीच्च तदा कर्णो (द्रोण) १५८.४६ अब्रवीच्च तदा ब्रह्मा (आ) २२४.७ अब्रवीच्च तदा रामो (शल्य) ३४.५ अब्रवीच्च पुनः कर्ण (कर्ण) ३५.३३ अब्रवीच्च पुनर्भीमं (वन) १५७.४८ अब्रवीच्च पुनस्तत्र (द्रोण) १०.४ अब्रवीच्च पुरा ( भीष्म) ११२.१८ अब्रवीच्च भृशं तुष्टः (आ) १७५.१६ अब्रवीच्च महाबाहुर्थी ( द्रोण ) १८३.२१ अब्रवीच्च मुदायुक्त (आश्रम ) ३४.२ अब्रवीच्च विशुद्धात्मा (ग्रीष्म) १५.१५ अब्रवीच्चैव मां बाला (वन) ५६.२६ अब्रवीत्किल दार्शाह (आश्व) ६६.२३ ४.६ ५३.३२ १७४.२ श्रीमन्महाभारतम् :: लोकानुक्रमणी अब्रवीत्कुशलमं राजन् ( आ ) २०६.१७ अब्रवीत् कृतवर्माणं (उद्योग) १३०.११ अब्रवीत्क्षत्रियांस्तत्र (द्रोण) १९२.१२ अब्रवीत्तत्र गोविन्दो ( भीष्म ) ५०.२६ अब्रवीत्तत्र तेजस्वी (शल्य) अब्रवीत्तत्र तं हंस (वन) अब्रवीत्तत्र पुत्रस्ते (द्रोण) अब्रवीत्त च नागेन्द्रः (आ) अब्रवीत पुत्र स ( भीष्म) अब्रवीत्तस्य बहुशो (कर्ण) ३४.१३७ अब्रवीत्तास्तदा वाक्यं (शांति) ३३२.२८ अब्रवीत्पाण्डवाश्चैव (द्रोण ) १६५.२ अब्रवीत्पितरं मातुः (उद्योग) १७६.२८ अब्रवीत्पुण्डरीकाक्षो (द्रोण) १७७.३३ अब्रवीत्पुरुषव्याघ्रः (आ) २१६.१६ अब्रवीत्प्रहसनाजन् (कर्ण) ४९.५४ अब्रवीत्प्रहसन्वाक्यं (द्रोण ) १६७.१६ अब्रवीत्समरे, योधान् (भीष्म) ६०.३१ अब्रवीत्स महाबाहु (कर्ण) ६. २६ अब्रवीत्समरे राजन् . ( भीष्म) ६६.२ For Private & Personal Use Only. १२८.६६ १८. ४ अब्रवीत्सहितान्धातृन् (आ) १६१.१६ अब्रवीदर्जुनं तूर्ण कौरवा (कर्ण) ५६.८९ अब्रवीदतिसंतप्त: ( सौप्तिक ) ६.१९ अब्रवीदिति मां भीष्म ( आ ) १३१.४५ अब्रवीदितरां कन्या (अनु) ४४.४० अब्रवीदृतुपर्णस्तु सान्त्वय (वन) ७२.१८ अब्रदी देहि युद्धयस्व (उद्योग) ९६.२६ अब्रवीद्ददुःखसंक्रुधो (शल्य) ४२.३८ अब्रवीद्रोणपुत्राय (कर्ण) ५५. ३२ अब्रवीद्धि विशुद्धात्मा (भीष्म) ६८.३४ अब्रवीद्धि महातेजाः (आश्व) ७६.२१ अब्रवीद्धि मां (शांत) ३.२१ ४७२८ ८६. ६ १.३७ अब्रवीद्भगिनी तत्र ( आ ) अब्रवीद्भरतश्रेष्ठं (आश्व) अब्रवीद्भारतं लोके (आ) अब्रवीद्भरतश्रेष्ठं (अनु) १६७.१५ अब्रवीद्वाक्यसंपन्नः कार्यं ( आ ) ५१.३ अब्रवीद्वासुदेवं च पाण्डवं (द्रोण ) १४९.५ अब्रवीद्भरतश्रेष्ठ (भीष्म) १०५.२६ अब्रवीद्वचनं राजन् (द्रोण) १२६.३० ૪૭ अब्रवीद्विबुधेः साधमिदं (वन) १७३.७२ अब्रवीद्वेपमानश्च (उद्योग) १७६.२३ अब्रवीन्नृपशार्दूलतत्काल ( आ ) ६२४.१४ अब्रवीन्नृपशादूलो (वन) २५६.१३ अब्रवीन्मधुरं वाचं (उद्योग) १२४.८ अब्रवीन्म ततो माता (अनु) १८.५३ अब्रवीन्मां पुरा कश्चिद् (शांति ) १७६.३ अब्रह्मणयो बलोपेतो (उद्योग) १५.२२ अब्राह्मणं कर्तुमिच्छन्ति ( आ ) ७६.५२ अब्राह्मणं तु मन्यन्ते (अनु) ४७.१७ अब्राह्मणस्य तु विप्र (वन) ८५.३१ अब्राह्मणानां द्वित्त (द्रोण) ६३.३ अब्राह्मणानां वित्तस्य (शांति) ७६.१० अब्रह्मणानां वित्तस्य (शांति) ७२.७ अब्र ुवंकर्ण युध्यस्व ( द्रोण ) १५८ १९ अब्र वंस्यचिन्निन्ा (शांति) २८७.२८ अवं कस्यचिन्निन्दा (वन) २०७.५० अब्रुवं च तदा देवहर्ष (अनु) १४.३४२ अब्र बंच महाराज ( आश्व ६६.२८ अ.वं दीनकण्ठेन ( सौप्तिक ) ८.३२ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy