SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ६०. २६ तत्परा शुचिसंवीता (श) ४८.२० तत्परितोषाश्व यः सर्व (आ) ३.८० तत्परेणैव नान्येन (अनु) १६२.८ तत् पश्य देव प्रजानां (द्रोण) ५३.१२ तपाणिग्रहणात्पूर्वमन्तरं (अनु) ४४. ५४ तत् पापं सुमहत्कृत्वा (शल्य) २१.३२ तत्पुण्यं परम ब्रह्म (वन) तत्पुत्र चिन्ताकलिलं (शांति ) २५५. १३ तत्पुरं खचरं दिव्यं (वन) १७३.२६ तत्पुरे चैकमेवास्य (शांति) ३२०. १३५ तत् पौरुषमभूत् तत्र (द्रोण) १४.३९ तत्प्रगृह्य धनं सवं (आ) ११३.१६ तत्प्रगृह्य मुनिश्रेष्ठो (सभा) १७.२६ तत् प्रणुद्ध रथानीकं (विरा) ६६.१० तत्प्रतिज्ञाय वचनं (उद्योग) ८३.११ तत् प्रत्यकरं लब्ध्वा (वन) २८०.१३ तत्प्रधानात्मनस्तस्य भूमे (आ) ६४.४३ तत् प्रभग्नं बलं दृष्ट्वा (द्रोण ) १६.१८ तत् प्रभग्नं बलं दृष्ट्वा (द्रोण) २०११ तत् प्रभग्नं बलं दृष्ट्वा (भीष्म) ५५३६ Jain Education International तत्प्रभग्नं बलं दृष्ट्वा (भीष्म) ७७.७३ तत् प्रभग्नं बलं दृष्ट्वा (विरा) ५५.३९ तत्प्रभग्नं बलं दृष्ट्वा (शल्य) १०. १ तत् प्रभग्नं बलं दृष्ट्वा (शल्य) ५१.५ तत्प्रमाणं ब्राह्मणानां (शांति) ३२.४ सत्प्रयाणं महाबाहो (शांति) ३७.४४ तत्प्रविद्ध तथा भूमौ (सौप्तिक ) १७.२२ तत् प्रविद्धमिवादिग्नं (द्रोश ) १०४.२० तत्प्रविश्य क्षुधाविष्टो (शांति ) १४१.३३ तत् प्रविश्य राजा सह (वन) ११२.२० तत् प्रविश्य शिखण्डी (उद्योग) १९१.२ तत्प्रसीद न मामाती (बम) ४६.४४ तत्प्रस्थाप्यं तु विद्वांसो (आश्व) ८५.९ तत्प्रापतच्चाञ्जलिकेन (कर्ण) ९१.५२ तत्प्राप्तोसि महाबाहो (सभा) ५०.१५ तत् प्रार्थयन्ते पुरुष (उद्योग) १.१८ तत्प्रासादान्मया प्राप्तं (अनु) १८.१७ तत्प्रीतियुक्तेन गुणा (शांति ) २५०.२५ तत्प्रीत्या चैव सर्वेषां (आ) १.१२३ तत्प्रेक्ष्य कर्मातिमनुष्य (आ) १८९.१५ तत्प्रेक्ष्य कर्मातिमनुष्य (आ) १८९.१९ तत्प्रेक्ष्य तादृशं रूपं (शांति) २८१.९ तत्फलं तस्य भवति (वन) ८४.१८ तत्यजुस्तं महाभागं (वन) २९०.३२ तत्र कंचित्समोद्देशं (आश्व ) १६.३ तत्र कर्णस्य वसतो (शांति) २.१७ तत्र कर्म प्रवक्ष्यामि (आश्व ) १८.१४ तत्र कश्चित् समुत्साहं (अनु) १०.११ तत्र कश्चिदृषिरासांचक्रे (आ) ३.१३ तत्र काकमहाखणि (सौप्तिक ) १.३६ तत्र कामगुणैः सर्वे: (अनु) १४५.८ तत्र कार्यंतमं मन्ये ( भीष्म) १८.३३ तत्र कार्य तमं मन्ये ( भीष्म) १०५.१ तंत्र कार्य महं मन्ये (उद्योग) १२८.३५ तत्र किं प्राप्तकालं नः (उद्योग) ५५. ११ तत्र कि मन्यसे कृष्ण (उद्योग) ७२.७६ तत्र कुज्जान्बहून् दृष्ट्वा (शल्य) ३७.५८ तत्र कूपे महाराज ( वन ) ८५.६३ तत्र कूपोदकं कृत्वा (वन) ८४.१०० तत्र कूपो विदूरेऽभूत् (शल्य) ३६.२५ For Private & Personal Use Only २९६ तंत्र गत्वा महात्मानो (आ) २२२.२८ तत्र गत्वा महाराज ( शस्य ) ३७.१८ तत्र गत्वा यथोक्तं ( अश्व ) ६.२८ तत्र गत्वार्जुनो दण्ड (सभा) ४६.३० तत्र गत्वा स जाग्राह (सभा) ३.१८ तत्र गत्वा स धर्मज्ञः (आ) २०६.९ तत्र गत्वा हृषीकेशः (द्रोण) ८४.११ तत्र गन्धर्वराजो वै (वन) २४०.३१ तत्र गाथां यज्ञ गीतां (शांति ) २६.२४ तत्र प्रामान्बहून्पश्यन् (शांति ) ३२५.२० तत्र चक्रुरनुज्ञाताः (सभा) ३३.३८ तत्र चममाणी तो (आ) २१६.१४ तत्र च त्रितय ं दृष्टं (अनु) १४७.३ तत्र च स्थूणभवनं (उद्योग) १९१.२१ तत्र चागत्य चाण्डालो (शांति ) १३८.२३ तत्र चापि ध्रुवं पश्येद् (उद्योग) ७९.४ तत्र चापि नरव्याघ्र (वन) १८१.२१ तत्र चासीदमेयात्मा (आ) ३२.३ तत्र चित्रांगदो नाम (आश्व) ८३.६ तत्र चीराजिनधरं (शांति ) १२७.६ तत्र कृत्य महं मन्ये (सभा) २५.३ तत्र केचिन्मिथो राजन् (द्रोण ) १००.२५ तत्र केचिहुवन्ति स्म (आ) १४५.६ तत्र केशवमानचं : (उद्योग) १४४० तत्र कोटी तु तीर्थानां (वन) ८४. १२० तत्र कोशं बलं मित्रं (शांति) ८६.११ तत्र गङ्गाजले रम्ये (आ) १७०.५ तत्र गच्छतः यत्रेते (द्रोण) १८६.५६ तत्र गच्छ द्र तं राजं (शल्य) २४.६ तत्र गच्छन्ति धर्मा (वन) २६१.५ तत्र गच्छन्ति सिद्धाश्च ( भीष्म) ११.२९ तत्र गच्छस्व भद्र (उद्योग) १७६.३२ तत्र गच्छस्व व तूर्णं (शांति) ३२६.११ तत्र गच्छाम भद्र ( भीष्म) ६४.६७ तत्र गच्छावहे भद्रे (उद्योग) ११७.२ तत्र गत्वा चतुःशाल ( आ ) १४४.८ तत्र गत्वा नृपश्र ेष्ठ (बन ) ८५.६१ तत्र गत्वा पुनर्ने (वन) १६३.२५ तत्र गत्वा मया सार्धं (अनु) ८३.३१ तत्र गत्वा महात्मानं (आश्व ) १५.२५ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy