________________
२०.२२ ३५.२५
तस्करोत्वेष नागेन्द्र: (आ) तत्कर्म कुरु मे याज (आ) १६७.३१ सत्कर्म कुरु राधेय (कर्ण) ३६.२० तत्कर्म कृतवानच कथं ) विरा) १७८ तत्कर्म भीमस्य समीक्ष्य (आ) १६०.३८ तत्कर्म शाल्वस्य (शल्य) तत्कर्माद्य करिष्यामि (द्रोण) तस्काननं प्राप्य नरेन्द्र (वन) २५.१ तत्कारणह संयुक्तं (शांति) २११.७ तत्कार्मुकं संहननोप (आ) १८७.१८ तत्कुक्षिणा वै ब्रह्मर्षे (शल्य) ५१.१४ तत्कुमारबलं तत्र गृहीत (आ) १३४.२७ तत्कुरुष्व नरव्याघ्र दर्या (वन) ६३.४३ तत्कुरुष्वमिहास्माकं (शल्य) ४३.२४ तत्कुरुष्व महाराज (शांति) ९१.५७ तत्कृते दर्शनादेव (आ) २११.२१ तत्कृते पापकीं योनि (अनु) ६ १३ तत्कृत्यमभिनित्यं (शांति ) १३८. १६३ तत्कृत्वा दुष्करं कर्म (विरा) २२.८० तत्कृत्वा स मुनिश्रेष्ठो (अनु) ११.१६
Jain Education International
१६१.३० १२८. ११ ५२.१० १०६.३९ १०६.४१ १७३.४३ ३७.३
३९.६ तत्केसरिमहाजाल (वन) तत्कौसल्यामिमामार्ता (आ) तत्वामस्व महाबाहो (शांति) तत्क्षयादिह चागम्य (अनु) तत्क्षयादि चागम्य (अनु) तत्क्षुधार्तनिराहारैः (आ) तत्क्षेत्र यच्च यादृक् (भीष्म) तत् खण्डं पूरयन् वर्णः (द्रोण) १.५२ तत् खलुद्विविधं सुखम् (शांति १९०.९ तत्तत्प्रतिजघानाशु (द्रोण) १८५.३० तत्तथा कृतवानराम: (वन) १६.७० तत्तथा तव पुत्रस्य सैन्यं (द्रोण) ८९.२८ तत्तथा निद्रया भग्न ( द्रोण ) १८४.४४ तत् तथा पीडितं तेन ( भीष्म) ८२.४५ तत्तथा भविता भद्र (बा) १९७.५० तत्तदादय चिक्षेप (द्रोण) १३६.८८ तत्तदाऽनृतमाशाय (उद्योग) १९०.१० तत्तवा मन्युरेवंति स (उद्योग) ७२.३२ तत्तद्विकत्थमानानां (द्रोण) १४८.२७ तत् तमो भैरवं घोरं (द्रोण ) ३०.२४
श्रीमन्महाभारतम् । श्लोकानुक्रमणी
तत्तस्मै तद्यथावृत्तं (कर्ण) ९६. १६ तत्तस्य चरितं दृष्ट्वा (भीष्म) ७३.३२ तत् तस्य लाघवं ज्ञात्वा ( द्रोण ) ४३.१२ तत्तस्य वचनं श्रुत्वा (शांति) २८८.४७ तत्तस्य वचनं श्रुत्वा (शांति) ३५७.४ तत्तस्य विस्मापयनीय (द्रोण ) ११८.१८ तत्तुकर्म तथा कुर्याद्येन (शांति) १२४.६८ तत्तु कर्म समारब्धं (अनु) १५६.२४ तत्तु दत्तं त्पित्रा (अनु) ४७.१९ तत्तु दुर्योधनः श्रुत्वा (द्रोण ) १६३.३३ तत्त पार्थस्य विक्रान्तंर (द्रोण) १००.६ तत्तु भीमो महाबाहोः (द्रोण ) १३१.५२ तसं वाक्यमनाहृत्य (उद्योग) १३०.१ तत शक्यं महाराज (आश्रम ) तत्तु शल्य मनिहत्य ( शांति ) १५१.४ तत् सर्वं यथाण्याय (आश्व) ७२.२१ ततु तेजस्त्वं समाधाय वन) २०२.३० तत्तेजोऽग्निर्महद्भूतं (अनु) ८५.१२ तत्ते वनं समासाद्य ( आ ) २७.१० तस वर्षं प्रवधयामि ( भीष्म) ६.१०
५.९
For Private & Personal Use Only
तत्तं विलपितं सर्वं मया ( द्रोण ) ८६.१० तत्तं वृकोदरमयं भयं (उद्योग) ५५.४१ तत्तं शापाद्विनिर्मुक्ता (आ) ६८.२३ तत् तेषां वानरेन्द्राणां (वन) २७६.१० ततस्तु सर्वं कौन्तेय (वन) ३७.२५ तत्तेऽहं कथयिष्यामि ( भीष्म) ६५.२८ सतह प्रवक्ष्यामि (आश्व) १६.१८ तत्ते ऽहं संप्रवक्ष्यामि (आ) ७६.४ तत्ते ऽहं संप्रवक्ष्यामि (शांति) २४६.२२ तत्त्वज्ञः सर्वभूतान्मां (उद्योग) ३३.२७ तत्त्वज्ञो जनको राजा (शांति ) १८.३७ तस्वत: वामसन्तप्तं (वन) २२४.४१ तस्वतो वै समाचक्ष्व ( शल्य) ६३.६ तत्त्व निस्तस्त्वयोरेत (शांति) ३०५.३८ तस्त्वं जिज्ञासतां पूर्वं (शांति) ३२९.५ तस्वं जिज्ञासमानानां (अनु) ४४.३० तस्वं जिज्ञासमानानां (अनु) ४४.५० तस्वं ज्ञात्वा तु सोमस्य (शांति ) ३४.३१ तस्वं वदस्व मे ब्रह्मन् (शांति ) २६९.६० तत्त्वं शृणुष्व माद्रय (शांति) १६६.१०
२६५
तत्वमाख्याहि तं ह्यद्य (आ) ६.११ तत्त्वमादाय युध्यस्व ( शल्य) ३२.२६ तत्त्वमेको महायोगी (शांति) ३४७ ११ तत्त्वमेतदिति ज्ञात्वा (वन) २२२७ तत्त्वया न क्षमा काछ (वन) २७.३९ तत्त्वया मम यत्कर्म (अनु) ४३.११ तत्त्वयेदमनुप्राप्तं तस्य (द्रोण ) ४०.५ तस्वयेदमनुप्राप्तं प्रकोपा (द्रोण) ४०.७ तत् त्वरध्वं नरेन्द्रणा (उद्योग) ४.१० तत्त्ववित्त्वनहं बुद्धिस्तीर्थ (अनु.) १०८.६ तत्त्वसंश्रयणादेतत् (शांति) ३०८.१४ तत्वानां सर्वसंख्या (शांति) ३१२.१ तत्वानामथ यो वेद (आश्व) ३५.४९ तस्वानि च चतुविशत् (शांति) ३०६.४३ तत्वानि यां वेदधते ( आश्व) ३५.५० तत्त्वाभेदेन यच्छास्त्र (शांति ) २६७.६ तस्वामप्रतिवीर्याय (कर्ण) ३२.४ तत्विदानीमतिक्रान्तं (कर्ण) ३१.३३ तत् पच्यमानमर्केण (द्रोण ) ९५.३१ तत्पयः स्थापयामास (आय) १२.४२
www.jainelibrary.org