________________
भीमन्महामारतम् :: श्लोकानुक्रमणी
२९७
तः चेत्सप्रगुह्यत धर्म (शांति)५६.६ तत्र तत्र नरोधाणां (भीष्म) ४६.१६ तत्र तस्योपविष्टस्य (द्रोण) ८२.२५ तत्र ते पृथिवीपाला (उद्योग) १९५.१६ तत्र दाता न हन्तव्यः (शांति) १३६४३ तश चेच ध्यमानानाम (वन) ३३.१७ तत्र तत्र नियन्यन्ते (आश्व) ३६.१७ तत्र तान्प्रवहो वायुः (शांति) ३०१.७४ तत्र ते भविता काम (अनु) १४.३५६ तत्र दानपतिधीमानां (आ) २२१.२६ तत्र चेन्न भवेदेव (शांति) २३८.२ तत्र तत्र प्रदृश्यन्ते (भीष्म) ४५.८७ तत्र तान्सुकृतीम्सां (शांति) ३०१.७३ तत्र ते मुनयो ह्यासन्ना(शल्य)३८.१७ तत्र दानं ददुर्बीरा ब्राह्मणे (आ)२१९.२
TAR (BR) ४ तप तत्र महानादरुत् (आ) २०६.३२ तत्र तां भक्ष्यवत्कन्या (आ) ४६.२१ तब तेषां मनः शान्तिन (भीष्म)७.२५ तत्र दिव्यं धनुदंष्ट्वा (आ) १९.२० तब व महाराज (शल्य) ३८७ तत्र तत्र महानादरुत् (आ) २२१.६० तत्र तामिषलुब्धेन लुब्धकेन (अनु) ५.४ तत्र तेष शयानेष (आ) १५२.१ तब दिव्या त्रिपथगा (भीष्म) ६.४७
व रमन्तीये (अन) १४१.१८ तत्र तत्र महेष्वासः (द्रोण) ६६.४६ तत्र तित्तिरिकल्माषान (सभा) २८.६ तत्र ते सकतास्तेन (आ) १४६.१० तत्र दिव्यानि पदमानि (उद्योग) १४.६ चोत्यत्स्यते जन्त (आ) १३३२ तत्र तत्र विविक्तेष (आश्व) ७०.२० तत्र तिष्ठन्ति कौरव्य (भीष्म) १२.३३ तत्र ते सुमहात्मानो (शांति) १.२ तत्र दिव्याश्च गन्धर्वा (वन)२३१.२६ तत्र चोत्पत्स्यते जन्तु (आ) ४६.१. तत्र तत्र स्थिता राजन (शल्य)३५.२७ तत्र तीरे सरस्वत्याः (शल्य) ४४.५३ तत्र तो कथयन्तौ स्तां (अनु) १५.७ तत्र दु:खविमोक्षार्थ (शांति) १६०.७ तत्र छिद्र प्रहर्तव्यं (द्रोण) १४६.६६ तत्र तत्र हि दृश्यन्ते (भीष्म) ५.११ तत्र तीर्थ नरः स्नात्वा (वन) ८३,८२ तत्र तौ नरशार्दूलो (भीष्म)१११.३६ तत्र दुर्गमनुप्राप्ताः (अनु) १३०.२२ तत्र जातेषु पुत्रेषु सर्वासा(अनु) ४७.५ तत्र तत्र हि दृश्यन्ते (वन) २११.११ तत्र तीर्थ महाराज (शल्य) ४१.२६ तब तो समनुज्ञातो पित्रा(वन) १३५३ तत्र दुर्योधनसखा (शांति) ३८.२३ तत्र जातेष्वपत्येषु द्विगुणं (अनु)४७.१० तत्र तत्र हि सिद्धार्थी (अनु) १०७.३५ तत्र तीर्थ सुराः स्कन्द (शल्य) ४२७ तत्र त्यक्त्वा शरीराणि (स्वर्ग) ५.२६ तत्र दुर्योधनो राजा (उद्योग)१५५.३० तत्र जाम्वूनदं नाम (भीष्म) ७.२६ तत्र तत्रापिविद्धानि (भष्म) ५४.६१ तत्र तीव्र वणं दृष्ट्वा (अनु) २७.११ तत्र त्वन्यो वनचरः (अन) ५१.१५ त) दुर्योधनो राजा (उद्योग) १६०.२
तत्र तत्रापविच (भीष्म) ११४.१९ तत्र ते कारणं राजन् (भीष्म) २१.८ तत्र त्वं नरनारीषु (वन) २७८.३६ तत्र दृष्ट्वा तु राजानं (विरा) २५.७ तत्र जीवति मासांस्तु (अनु) १११.८०
तत्र तत्राभ्यवेक्षान (द्रोण) १५६.३६ तत्र ते दिव्यसंस्थाना (अनु) १०२.४८ तत्र त्वं निहतो राम (उद्योग)१७८.५८ तत्र देवगणा राजन् (भीष्म) ६.१८ तत्र जीवति वर्षाणि (अनु) १११.६७ तत्र तं प्राक्षिपच्चापि (वन) १८७.१६ तत्र ते न्यबसन्राजन (आ) १६५.१६ तत्र त्वां निहतं माता (उद्योग) १७८.६७ तत्र देवगणाः सर्वे (वन) २३१.२५ तत्र जीवति वर्षाणि (अनु) १११.८४ तत्र तं बुद्धीसंयोग (भीष्म) ३०.४३ तत्र ते न्यवसन्वीरा वने (वन) ५.४ तत्र त्वेको मुनिवरस्तं (वन) ११०.४६ तत्र देवगणाः साध्या (शांति)३२८.३२ तत्र तत्र च भूरीणि (आश्व) ८२.३० तत्र तं राजशार्दूल (अनु) ३०.१६ तत्र ते न्यवसन्राजन (वन) ३६.४४ तत्र दत्वा च दानानि (शल्य) ३५.८८ तत्र देवर्षयः सिद्धा (भीष्म) ४५.८५ तत्र तत्र च युद्धानि (आ) २.३४१ तत्र तस्याद्भूतं कर्म (आ) २१४.७ तत्र ते पुरुषव्याघ्रा (आ) १४६.१२ तत्र दत्त्वा बहु द्रव्यं (शल्य) ३६.२ तत्र देवर्षयः सिद्धाः सर्वे (वन)९०.३१ तत्र तत्र च विप्रेन्द्र (आ) ७०.४७ पत्र तस्यासत: काल (अनु) ५०.११ तत्र ते पुरुषव्याघ्राः (वन) १४६.१ तत्र दत्वा बहून् दायान् (शल्य)३६.२४ तत्र देवषिवीरेण नारदे (वन) ८८.२२ तत्र तत्र च संग्रामे (द्रोण) ४.६ तत्र तस्याः समभवन्दर्भो (आ)४७.१३ तत्र ते पुरुषा: श्वेतास्ते (भीष्म)७.१६ तत्र दस्युर्धनयुतः सर्व (शांति)१६८.३१ तत्र देवर्षिसदृशीं पूजां (उद्योग) ६८.५
For Private Personal use only
www.jainelibrary.org
in Education in