________________
श्रीमन्महाभारतम् : : श्लोकानक्रमणी
अग्नि देवताः सर्वाः (आश्व) २४.१० अग्निष्टोमातिरात्राभ्यां (वन) ८३.८८ बग्निहोत्रादहमभ्याग (वन) १८६.२२ अग्नेर्भागं तु विद्धि त्वं(बा) ६७.१२६ अग्रजामण तां कन्यां (आ) १११.३ अग्निहि यज्ञानां (शांति) ३४२.१२ अग्निष्टोमातिरात्राभ्यां (वन) ८३.६० अग्निहोत्री च यो विप्रो (अन)२३.२६ अग्ने अमेरपां वायो (गांति) ३३३.३४ अग्रणीयः कृतः पूर्व (अनु) २३.१८ अग्निवर्णा यथा भासः (भीष्म) ३.२२ अग्निष्टोमातिरात्राभ्यां (वन) ८४.५२ अग्निहोत्रस्ततस्तेषां (शल्य) ३७.४७ अग्नेर्यथा तथा तस्य (शांति) १८७.३ अग्रतः पादुकै कृत्वा (वन) २६१.६३ अग्निवर्णो ज्वलन्धी (अनु) १५६.२६ अग्निष्टोमादिभियं (वन) ८२.१६ अग्नीन परिचरन् (शांति) २६१.१४ अग्निवेगवहः प्राणो (शांति) १८५.१३ अग्निष्वात्ताश्च पितरः (सभा) ८.३०
अग्नीन् प्रदक्षिणीकृत्य (विरा) ४.५६
अग्नेस्तु जात: स मुनि (आ) १३०.४० अग्रतः पुरुषानीक (शांति) १००.१५
अग्नीजह्वन्नुभौ काला (आ) ११६.३३
अग्नीनाधाय विधिव (स्त्री) २६.३८ अग्निवेगवहः प्राणो (वन) २१३.१४ अग्नि: साचिव्यकर्ता (उद्योग) ६०.८
अग्रत: पुरुषानीकम (शांति) १००.४३
अग्नो पाणि गहित्वा तु (वन)७६.१४ अग्रतश्चाभवत्प्रीतो (शांति) ३५०.१३ अग्निवेशं महाभागं (आ) १३०.३६ अग्निसाक्षिकमित्येव (शांति) १४५.४ अग्नीनां विविधा (वन) २२३.१
मेष अग्नौ प्रक्षिप्यतामेष (अनु)
१२० अग्रत: सर्वसैन्यानां (भीष्म) ८७.६
१.२० । अग्निवेश्यो मम प्रादा (द्रोण) ६४.६८
अग्नीनामतिथीनां च (बन) १२२.२६ अग्नि: सोमेन संयुक्त (शांति)३४१.५८ अग्निवैश्वानरः पूर्वो (कर्ण) ४६.३८
अग्नी प्रास्तं प्रध्येत (अन) २६.४२ अग्रतः सर्वसैन्याना (भीष्म) ६६.१० अग्नीनामव्ययं ह्येत (अन) ६६.४७ अग्निस्तेजो महल्लोके (उद्योग)३७.६०
अग्नी प्रास्तं तु पुरुष (उद्योग) ४०.१८ अग्रत: सूतपुत्रस्तु(विरा) ५२.२३ अग्निशापादजिह्वापि (अनु) ८५.३१ अग्निः स्तोको वर्षते (शांति) १२०.३८
अग्नीनत्पाद्य यत्नेन (अनु) १०४.१३७
अग्नौ प्रास्ताहुति (शांति) २६३.११ अग्रतस्तस्य गच्छन्ति (कर्ण) ७२.१४ अग्निश्च ते योनि (वन) ११४.२८ अग्निस्पर्शसमास्तीक्षणा (द्रोण) २६.५ अग्नी रूपं पय: मोतो (आ) ४२.५५
अग्नी वाससि सूर्य (शांति) ७२.२३ अग्रतो देवदूतश्च (स्वर्ग) २.१६ अग्निष्टुत स राजर्षि (अनु) १२.४ अग्निहोत्र निकेतेषु (मो) ३.२ अग्नीषोमं वैश्वदेवं (अनु) १७.१०
अग्नौ समि स जुहो(शांति)३४२.१४ अग्रतो ब्राह्माणान् कृत्वा(आश्व) ६४.८ अग्निष्टोमफलं विन्द्या (वन) ८५.३६ अग्निहोत्रफला वेदा (सभा) ५.११२ अग्नीषोमाविद सर्वे (शांति) २८८.३३ अग्नौ हत्वा समुत्पाद्य (उद्योग) ६.४८ अग्रतो वासुदेवस्य (उद्योग) ६४.३४ अग्निष्टोम च यो यज्ञ' (अन) १२६.१३ अग्निहोत्रं च यत्नेन (अनु) १३०.२० अग्नीषोमो कथं (शांति) ३४२.१ अन्यभावे च कुरुते (अनु) ८५.१४८ अग्रदाताग्र भोगी स्याद् (अनु) ६८.६३ अग्निष्टोमप्रभृतिभिरि (अनु) ६२.७३ अग्निहोत्र पुरस्कृत्य (आधम) १५.३ अग्नीस्तु याजकास्तत्र(आश्रम)३७.१५ अग्न्यातिथ्यविहीनाश्च (द्रोण) ७३.४२ अग्रनं धार्तराष्ट्राणा (कर्ण) ६६.३ अग्निष्टोममवाप्नोति (वन) ८३.१५ अग्निहोत्र' बने वासः (वन) २००.६७ अग्ने मात्वं प्रधिष्ठा (आ) २३.१० अग्न्याधानेन यज्ञन (आ) १४०.१६ अग्रपादास्थितं चेम (आश्रम) २२.१७ अग्निष्टोममवाप्नोति (बन) ८४.४ अग्निहोत्रमन हुमांश्च(वन) २.५७ अग्ने रथ वचः श्रुत्वातद्रक्ष: (आ) ६.१ अग्न्याधेयानि गुर्वर्थ (शांति) १८.३६ अयं यच्छन्ति भूतानां (वन) २२१.२२ अग्निष्टोममवाप्नोति (वन) ८२.५४ अग्निहोत्रमुखा बेदा (सभा) ३५.२७ अग्नेर पत्यं प्रथमं (वन) २००.१२८ अग्न्याधेये यद्भवति (शांति)२६८.३८ अग्रसत्तांस्तथाभूतं (सौप्तिक) ६.१२ अग्निष्टोमातिरात्रा (द्रोण) ६८.१० अग्निहोत्रमुपासंश्च (अनु) १४३.३३ अग्ने रीशस्य सोमस्य (विरा) ५६.११ अग्रज सर्वभूतानां (भीष्म) ६७.११ अग्रसत्सूतपुत्रस्य (द्रोण) १७५.६० अग्निष्टोमातिरात्राभ्यां (वन) ८२.६० अग्निहोत्राग्निशेषं (कांति) ९६.२१ अग्नेदुर्धर्षता ज्योति (शांति) २५५.५ अग्रजातेति तां कन्यां (आ) ६८.१३१ अग्रहस्तसुमुक्तेन (आश्व) ७६.७
For Private Personel Use Only
Jain Education Intersalon
www.jainelibrary.org