________________
श्रीमन्महाभारतम् : : श्लोकानुक्रमणी अगस्त्यमृषिमासाद्य (वन) २०६.२८ अगाधतोयाः परिखा (वन) २८४.३ अग्निः कपोतरूपेण (वन) १९७.२ अग्निनाशाक्रियानशा (आ) ७.१५ अग्निरों विषं शस्त्र (आ) २८.४ अगस्त्यवटमासाद्य (आ) २१५.२ अगाधप दुर्मेध (उद्योग) ३६.३७ अग्निमल्पैर्दुराधर्षः (द्रोण) ११२.५१ अग्निः पवनसंयुक्तः (शांति) १८३.१५ अग्निरात्मा च माता (शांति)२९२.२२ अगस्त्यशास्तां च (उद्योग) १४३.४४ अगाधबुद्धिगाँङ्गयः (द्रोण) १३७.३५ अग्निकार्यपरा नित्यं (अन) १४६.४६ अग्नि गां ब्राह्मणं चैव (अनु)१०४.६३ अग्निरापस्तथाऽऽकाश (वन) २६१.२४ अगस्त्यशास्तामभितो (आ) १६२.६ अगाधांभसि मग्नस्य (अनु) ५१.२० अग्निकार्यपरो नित्यं अन) १०७.१४ अग्नि जुहोतु वै (उद्योग) १४०.१६ अग्निरापोनिलः पृथ्वी (अनु) १४.२०१ अगस्त्यश्च महातेजा (सभा) ११.२२ अगाधाश्चाप्रतिष्ठा (शांति) २८६.७ अग्निकार्यपरो नित्यं (अनु) १०७.१७ अग्नि ते ददृशुस्तत्र (महा) १.३५ अग्निरास्यं क्षितिः (वन) १८६.७ अगस्त्यश्चापि भगवान (वन) ६६.१४ अगाधे विमले शुद्ध (अन) १०८.३ अग्निकार्य च कर्तव्यं (अन) १२८.२
अग्नि त्वं यजसे नित्यं (अनु)१५३.१३ अग्निराशिरिबोदभासन्स (आ) २३.७ अगस्त्यश्चापिवैदयां (उद्योग)११७.१२ अगारदाहिनां चंब ये च(द्रोण) १७.३१ अग्निकार्य त्र्यहं कुर्यान् (अनु) १२८.६
अग्नि प्रदक्षिणं कृत्वा (उद्योग)६४.१४ अग्निरास्य क्षितिः (वन) १८६.७ अगस्त्यस्य तदा क्रुद्धो (अनु) १००.२३ अगारदाही गरदः (उद्योग) ३५.४६ अग्निकार्य स कृत्वा (बा) २१४.१६
अग्नि रजस्वला वे (वन) २२१.२७ अग्निरिन्द्रश्च सोमश्च (कर्ण) ८७.४७ अगस्त्यस्य तु राजेन्द्र (वन) ८७.२० अगारदाही गरदः (अनु) ६०.७ अग्निकार्याणि समिधः (अनु) ६६.७
अग्नि समिद्ध रामये (उद्योग) ४८.७३ अग्निरेष महाचिष्मा (उद्योग) ६८.१८ अगस्त्यः सत्रमासीन (बा) ११८.१४ अगारमद्वारमिव प्रबि (आश्व) २२.२८ अग्निकार्येषु वै तेषां (अनु) १२५.६६
अग्नि स्तोकमिवात्मान(आ) १४०.८७ अनि गहपतिर्नाम (वन) २२२.४ अगस्त्यसहिता देवाः (वन) १०४.२४ अगाराणीव शून्यानि (आश्व) २२.१६ अग्निचक्रमिवविद्ध (विरा) ६४.१४
अग्निमध्ये गतेनेव (अनु) ५४.३७ ।। अग्निोतिरहः (भीष्म) ३२.२४ अगस्त्यस्य धनुर्वेदे (आ) १३९.६ अगुरू: सारिणां श्रेष्ठो (अनु) १८.४१ अग्निचक्रोपमं घोरं विरा) ५८.३७ अग्निमध्ये गवां मध्ये (अनु) ८१.४३ अग्निददातु मे तेजो (सभा) ३१.४५ अगस्त्येनपुरा राजन् (अनु) ११६.१७ अगूढविधवा यस्य (शांति) ५७.३४ अग्नितीथं ततो (वन) ८३.१३८ अग्निमध्ये प्रविष्टं (शांति) १४६.२४ अग्निदहजातवेदाः (वन) १३४.२७ अगस्त्येन विना को (वन) १०३.१९ अगृहानुनयं तस्य (शांति) १११.६० अग्नत्रता त्रयी (गाति) ११.८ अग्निमाधाय विधिवत (अनु) ३१.३४ अग्निदहेनथा सेना (द्रोण) ८५.४६ अगस्त्येनासुरो जग्धो (शांति)१४१.७१ अगृह्णान्बहवो (द्रोण) १६६.३६ अग्नित्वं विप्रनष्टं (वन) २१७.११ अग्निमास्ततोयानां (शांति) १५२.३० अग्निरुगतो यवद् (शांति) २१०.४१ अगस्त्योथ मतङ्गश्च (सभा) ८.२६ अगृह्माच्च वरं (वन) १०८.२७ अग्निदत्तन दिव्येन (सभा) २५.८ अग्निमालभ्य तोयेन (अनु) १०४.५८ अग्नि ब्रह्मा पशुपतिः (अनु) ८५.१४७ अगस्त्योऽपि महातेजाः (अनु)१००.३१ बगहाच्यवनः (वन) १२४.८ अग्निदाहान्मयं चापि (सभा) ४८.८ अग्निमित्येव तत्प्राहुः (अनु) ८५.१६१ अग्नित्वा नगमेय (वन) २२६.२६ अगस्त्यो यजमानोऽसौ(आश्व) ६२.१३ अगोपमिव चोभ्रान्तं (भीष्म)१४.५४ अग्निदैगरदैश्चैव (शांति) ५६.४६ अग्नियश्च शिवो नाम (वन) २२१.२ अग्निमित्रो योनिरा (वन) ११४.२७ जगाच्छाप समुद्र (शांति) ३४२.१२२ अगोप्तारश्च राजानो (अनु) २३.८० अग्निनां तामस दुर्ग (शांति) ८२.४० अग्नियोगवहो ग्रीष्मे (अनु) १४२.४३ अग्निर्यथा ह्य पायेन (शांति)२१०.४२ अगाधजन्मामरणं च (शांति)३०८.३९ अग्नयो मांसकामाश्च (वन) २०६.११ अग्निना भागवंस्तस्मै (आ) ६.१२ अग्नियोनव दीप्यन्ते (शांति)२८४.३६ अग्नियंदा त्वेक एव (वन) २१७.३
Jain Education Interna
For Private
Personel Use Only
www.jainelibrary.org