SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अग्रहारांश्च दास्यामि ग्रामं(वन) ६८.४ अग्रहीरुलक्षणं स्त्रीणां (उद्योग) १६२.४१ अग्राम्यचरितां वृत्ति (शांति) ९३.३० अग्राह्यं चक्षुषा सूक्ष्म (शांति ) १९.१६ अग्राह्यः शाश्वतः (अनु) १४९.२० अग्रणीग्रामणीः श्रीमान् (अनु) १४९.३७ अग्राह्यावृषिशार्दूल (शांति) ३१४.१४ अग्रिमाणां क्षिति भुजां (शांति) २९.१८ अग्ने बभूवुः कृष्णस्य (उद्योग)१६१.१० अग्र्यः प्रहरणानां (कांति) १६६.८५ अग्र्यं तपः समातिष्ठत् (शांति) ४९.४ अग्र्या बुद्धिर्मनसा दर्शने (अनु) १८.७४ अग्र्याः सर्वेषु वेदेषु (अनु) ६०.३६ अघातयं च यत्कर्ण (शांति ) २७.१६ बघोरघोररूपाय (शांति) २८४.१०१ अघोषयन्त पुरुषास्तत्र (मौ) २.२४ अन्या इत्ति गवां (शांति ) २६२.४७ अङ्कयामास वत्साश्च (वन) २४०.५ बङ्क ुरं कृतवांस्तत्र ततः(आ) ४३.१० असं शौचमित्याह (आ) १४०.२० Jain Education International ८८.३० अङ्क शा ङ्ग ुष्ठनुदित: ( भीष्म) १५.५४ अङ्क कुरुष्व राजानं (उद्योग) ६४.२७ अङ्गदं कृतकर्माणं यौव ( वन ) २६१.५६ अङ्गवस्तवथ लङ्काया (वन) २८३.७ अङ्गदी बद्धमुकुटो (भीष्म) १७.२० अङ्गदैः कुण्डलनिष्के : (द्रोण) १५४.३२ अङ्गदोऽभिमुखं वीरमु (द्रोण) २५.३८ अङ्ग प्रत्यङ्गसम्भूतश्च (बन) २२५.१६ अङ्ग मामन्यवेक्षस्व ( शांति ) १४२.२५ अङ्गमेतन्महद्राज्ये (शांति) अङ्गराज्यं च नाहस्त्व (आ) १३७.७ अङ्गवङ्गकलिङ्गाश्च ( द्रोण) ७०.१२ अङ्गवङ्गकलिङ गेषु यानि (आ) २१५. ९ अङ्गवङ्गादयश्चैव राजा (सभा) २१.७ अङ्ग सञ्जय मे शंस (उद्योग) ६९.१६ अङ्गस्याङ्गोऽभवद्देशो ( आ ) १०४.५४ बङ्गाङ्गावयवंश्छिन (कर्ण) ५६.१०६ अङ्गादङ्गात्संभवसि (आ) ७४.६३ अङ्गानां रुपसौभाग्यं (अनु) ११०.२ अङ्गानि चैव सावित्री (वन) २९७.४ श्रोमम्महाभारतम् : : श्लोकानुक्रमणी अङ्गान्येतानि कौव्य (शांति) ५६.४२ अङ्गान्येतानि यज्ञस्य (शांति ) २६८.२७ अङ्गान् वङ्गान्कलिङ्गा (वन) २५४.८ अङ्गान् वङ्गान् कलि (द्रोण ) ११.१५ अङ्गारकुशमुञ्जानां (शांति) ६६.५७ अङ्गारपर्ण गन्धर्व (आ) १७०. १३ अङ्गरपर्ण निर्जित्य (आ) २.१११ १७०.१४ अङ्गारपर्णमित्येवं (आ) अङ्गारपर्णस्तच्छ्र ुत्वा (आ) १७०.२५ अङ्गारपांशुवर्षं च शस्त्र (वन) २०.३७ अङ्गारसंश्रयाश्चैव (अनु) ८५१०६ अङ्गा वङ्गाः कलिङ्गा ( भीष्म) ६.४६ अङ्गावेक्षस्व धर्म (उद्योग) १३२.७ अंगास्तु गजवारेण (द्रोण ) १३.३१ अङ्गिराः कश्यपोऽत्रि (शल्य) ४५.१० अङ्गिराः प्राह पुत्रस्य (द्रोण ) १४.६७ अंगिराश्च क्रतुश्चैव (अनु) ६२.२१ अंगुल्यप्राणि ददृशे (स्त्री) १५.३० अङ, गुल्यप्रेण राजेन्द्र (शल्य) ३८.४८ अङ्गुल्यप्रेण राजेन्द्र (वन) ८३.१२५ For Private & Personal Use Only अङ्गुष्ठपर्वमात्रा ये (अनु) १४१.१०१ अङ्गुष्ठमात्रः पुरुषो (उद्योग) ४६. १५ अङ गुष्ठमात्रः पुरुषो (उद्योग) ४६.२७ अ गुष्ठमात्रास्त्रि (उद्योग) १३१.५ अङ्गुष्ठस्य च यन्म (अनु) १०४.१०५ बङ्गुष्ठस्यान्तराले (अनु) १०४.१०४ अङगुष्ठात्ससृजे ब्रह्मा (शांति) २०७.१९ अङ्ग नाङ्ग मसापीडय (सभा) २३.१७ अङ्ग मां समवेक्षस्व (उद्योग) ५८.५ अङ्ग रिष्टश्च वेनश्च (सभा) ८.१५ अङ्गो वङ्गः कलिङ्ग (बा) १०४.५३ अङ्गो वङ्गः सुमित्रश्च (सभा) ४.२५ अचक्षुर्लभते चक्षुवृद्धो (उद्योग) ६४.२० अचक्षुविषयं प्राप्तं (अनु) १११.२१ अचयित्वा यथान्याय (द्रोण ) ५२.२ अचरत् स तपस्तीव्रं (वन) २२०.२ अचरद्भीमसेनस्तु (शल्य) अचरत रिसंघेषु (शांति ) अचरेभ्यश्च भूतेभ्यश्च (अनु) ७७.१३ अचलः कनकाक्षश्च (शल्य) ४५.७४ ५७.१७ १६६.५८ ६ ७६.८ अचलं स्थानमासाद्य (वन) १७२.१४ अचलं स्थानमासाद्य (उद्योग) १२३.३ अचलमनिधनं शिवं (शांति ) १७६.२५ अचलितमतिरच्युत: (शांति ) १७६.२६ अचले चाप्रतिष्ठे (उद्योग) अचलो वृषकश्चैव (आश्रम) ३२.१२ अचलो वृषकश्चैव (सभा) ३४.७ अचलो वृषकश्चैव (उद्योग) १६८.१ अचिन्तयन्ममेदं (वन) २२५.५ अचिन्तयंश्च जननीं (आश्रम) २२.५ अचिन्तयंश्च ते सर्व (द्रोण) ३१.२५ अचिन्तयद्रणे वीरो (भीष्म) ११६.३२ अचिन्तयन् कञ्चिद (उद्योग) १२७.२१ अचिन्तयन्नमेयात्मा (उद्योग) १३१.२७ अचिन्तयन्महाबाह (द्रोण) १२६.६ अचिन्तयित्वा तान् (भीष्म) ११७.८ अचिन्तितमनिदिष्टं (अनु) ११४.१६ अचिन्त्य एष भगवान्कर्म (अनु) १८.२९ अचिन्त्यमवीर्याश्च (शल्य) ४६.४१ अचिन्त्यं चापि तं (शांति) ३५१.१२ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy