SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ अम्यान्म मार: 1५६०॥ -एषा कविकृतिर्मोहच्छचदृशां तनुधियां न चेतश्चमत्कारिणी-- 'पूर्णाऽध्यात्मपदार्थसार्थघटना, चेतश्चमत्कारिणी, मोहच्छन्नदृशां भवेत्तनुधियां, नो पण्डितानामिव । काकुव्याकुलकामगर्वगहन - प्रोदामवाकचातुरी. कामिन्याः प्रमभं प्रमोदयति न, ग्राम्पान् विदग्धानिव ॥७॥ टी. 'पूर्णाऽध्यात्मपदार्थमार्थघटना' निश्चयव्यवहारनयमापेक्षद्रव्यभावोमयज्ञानक्रियोभयरूपसवांशत: पूर्णाऽध्यात्मपदार्थविषयका विशिष्ट कविकृतिरूपा घटना, पण्डितानामिव मोहरमनशां ननुधियां न चेतश्चमतकारिणी भवेत' तत्वानुगामिबुद्धिशालिनां यथा चेतश्चमतकारिणी भवति तथा मोहाच्छा दिनदृष्टीनां म्बन्पमतीनां चेतश्चमतकारिणी न भवेत , यथा 'कामिन्याःकाकुव्याकुलकामगर्वगहनग्रोहामवाक्चातुरी'कामशास्त्रप्रसिद्धध्वनि-विकार विशेषरूपव्याकुलाऽन एव कामसम्बन्धिमदमत्ताऽत एव निरङकुशा वाचां चातुरी, यथा विदग्धान-कामादिशास्त्रविचमणान प्रमोदयति-आनन्दयति तथा ग्राम्यान-कामशास्त्रानभिज्ञान ग्रामवास्तव्यान प्रसभंचालादपि न प्रमोदयतीति ॥७॥ X1५६०॥ Jain Education Intemat For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy