SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥५५८॥ -आध्यात्मिकी कथां श्रुत्वा सन्तः सुखं गाहन्ते'अध्यात्माऽमृतवर्षिणीमपि कथा-मापीय सन्तः सुखम् , गाहन्ते विषमुगिरन्ति तु खला, वैषम्यमेतत्कुतः । नेदं चाद्भुतमिन्दुदीधितिपिबाः प्रीताश्चकोरा भृशम् , किं न स्युर्बत चक्रवाकतरुणाः, त्वत्यन्तखेदातुराः ॥४॥ टी. अध्यात्मनामकदिव्यामृतवर्षिणीमपि 'कथामापीय' कल्याणीरूपा का श्रुत्वा 'सन्तः सुखं गाहन्ते'-अमन्दानन्दमेदुराः सन्तो भवन्ति, परन्तु खला:-दुर्जना दोषोल्लेखितकटुतर सरस्वतीग्रहाररूपं विषमुगिरन्ति-वमन्ति पुनः पुनः, 'एतद्वैषम्यं कुतः? कस्मात्कारणादेषा विषमतासज्जनदुर्जनमध्ये भेदरेखा समुत्पन्ना १ तत्र प्रत्युत्तरमिदम्='नेदं चाऽद्भुतम्' इदं चाश्चर्यजनकं न यतः इन्दुदीधितिपिवाः, भृशं प्रीताश्चकोरा:-चन्द्रकिरणामृतपायिनोऽत्यन्तमानन्दप्रीतिप्रमोदप्रमेदुराश्चकोरनामकपक्षिणो भवन्ति, बनेति खेदे, अमृतकिरणोदयेऽपि तरुणाश्चक्रवाकनामकपक्षिणम्तु किमत्यन्त शोकातुराः न स्युः १, अर्थात् प्राचुर्येण खेददुःखिनो भवेयुरेवेति ॥५॥ -न प्रमदावहा तनुधियां गूढा कवीनां कृतिः For Private & Personal use only ॥५५८॥ Jain Education Internal www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy