SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥३८८॥ 'एकत्वेन वितर्केण, विचारेण च संयुतम् । निर्वातस्थप्रदीपाऽऽभं, द्वितीयं त्वेकपर्ययम् ॥७७॥ टी. अत्र वितर्कविचारी पूर्ववद् माव्यौ परन्तु द्रव्यपर्यायगुणाऽन्तरगतिरूपं पृथक्त्वं न, एकत्वेन संयुतं वितण मंयुतं, विचारेण संयुतं ध्यानं मवितकं सविचारमेकत्वं, द्वितीयं शुक्लध्यानमेकपयायवत मन , निर्धानम्थप्रदीपाऽऽभं' पवनरहितम्थानस्थदीपकतुल्यं निश्चलं ज्ञेयमिति ॥७७॥ -शुक्लध्यानस्य तृतीयपादरूपं सूक्ष्म क्रियाऽनिवृत्ति ध्यानम्'सूक्ष्मक्रियाऽनिवृत्त्याख्यं, तृतीयं तु जिनस्य तत् । श्रद्धरुद्धाऽङ्गयोगस्य, रुद्धयोगदयस्य च ॥७८|| ... टी. 'रुद्धयोगद्वयम्य' =रुद्धं सूक्ष्मवचन मनायोगाऽऽत्मकयोगद्वयं येन म तम्य, 'अर्द्धरुद्धाऽङ्ग योगस्य च' मूक्ष्मवादग्भेटद्वययत काययोगमध्यादर्द्धपकाययोगो रुद्धो येन मोऽरुद्धाऽङ्गयोगस्तम्याऽसद्धाऽङ्गयोगम्य च जिनम्य, अर्थाद् यत्राचन्वामादिरूपायाः मूक्ष्मकाययोगम्य क्रियाया अनिवृत्तिः (मत्ता ) अग्ति, अतः मूक्ष्मक्रियाऽनिवृत्तिनामक ध्यानं तृतीयं त्रयोदशगुणस्थानस्याऽन्तिमाऽन्तमुहनस्थस्य केवलिनी भगवती भवतीति ।।७८।। ।।३८८॥ lain Education Internati Far Private & Personal use only "www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy