________________
अध्यात्मसार:
॥१९॥
शुद्धानामिदमन्यासां, रुचीनामुपलक्षणम् ॥७॥
टीका:-'अयं शुद्धो धर्मः'पूर्वोक्त एपोऽहिंसाधर्मः, शुद्धोऽस्ति, इत्येतद्धर्मरुच्यात्मकं स्थितम्' = एतादृशी या धर्मारुचिः सा धर्मरुच्याऽऽत्मकं सम्यक्त्वमुच्यते, 'इदमन्यासां शद्धाना रुचीनामुपलक्षणम्'इदं धर्मरुच्यात्मकं सम्यकन्वमिति पदमन्यासां शुद्धानां रुचीनामुपलक्षणंबोधक (स्वबोधकत्वे सति स्वेतरबोधकत्वमुपलक्षणस्य लक्षणम्) ॥७॥
- सम्यक्त्वस्य द्वितीयं लक्षणम् - 'अथवेदं यथा तत्त्व- माज्ञयेव तथाऽखिलम् । नवानामपि तत्वाना-मिति श्रद्धोदिताऽर्थतः ॥८॥
टीका:-अथवेति पक्षान्तरे, यथेदं सर्वे जीवा न हन्तव्याः' अर्थात् 'अहिंसाऽऽत्मकः शुद्धो धर्मः' इनीदं तवं जिनानामाज्ञयव, तथाऽखिलं तत्वमज्जिनामेतादृश्याज्ञा यद् 'सर्वे जीवा न हन्तव्या' अत इदं तवं, तद् विधेयभूतो जीव इति तत्वम् , तथाऽर्थतो-नव जीवादीनि तत्वानि जिनाज्ञयैव तत्वानि भवन्ति, तेषु नवतत्वेषु श्रद्धा सम्यक्त्वमुच्यते ॥८॥
- सम्यकृत्वस्य तृतीयं लक्षणम - 'इहैव प्रोच्यते शुद्धाऽ-हिंसा वा तत्त्वमित्यतः ।
Jain Education Internation
For Private & Personal use only
Maw.jainelibrary.org