SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार ॥१४३|| - ममतामूढः स्त्रीणामबयवान् कीदृशान् मनुते १ पश्य २ - 'कुन्दान्यस्थीनि दशनान, मुखं श्लेष्मगृह विधु । मांसग्रन्थी कुचौ कुम्भौ, हेम्नो वेति ममत्ववान् ॥१४॥ टीकाः-अहो एतस्या ममतायाः कार्मणं कीदृशं विचित्रम् ? 'कुन्दान्यस्थीनि दशनान्' अस्थिस्वरूपान् दन्तान् कुन्दनामकपुष्पकलिकात्वेन, श्लेष्मगृहं मुखं विधु' कफस्य गृहं मुखं विधुत्वेन-चन्द्रत्वेन, 'मांसग्रन्थी कुची हेम्नः कुम्भौ'-मांसकोशरूपौ कुचौ-स्तनौ सौवर्णकलशरूपत्वेन ममत्ववान-ममताशाली जीवः, वास्तविकता निहनूय भ्रमदृष्टिकत्वेन परपदार्थेऽपि कलपनाशीलकविवत, अतिशयोक्ति कृत्वा विष. रीततत्त्वं वेत्ति-जानातीति ॥१४॥ - ममत्वाक्रान्तो लोलाऽक्षी सतीत्वेन मन्यते - 'मनस्यन्यदचस्यन्यत्, क्रियायामन्यदेव च । यस्यास्तामपि लोलाक्षी, साबी वेत्ति ममत्ववान् ॥१५॥ टीका:-यस्याः विलासवत्याः, मनसि-चित्तेऽन्यद्वस्तु चिन्त्यमानमस्ति, वचसि-वचनेऽन्यद् वस्तु कथ्यमानस्ति, क्रियायां-कायस्य प्रवृत्ती क्रियमाणमन्यद वस्त्वस्ति. 'तामपि'-भिन्नभिन्नमनोवाकायवतीमपि (अभिन्नमनोवाक्कायवत्याः सत्यास्तु का वार्तेत्यपि शब्दार्थः) 'लोलाक्षी' यत्र तत्र सर्वत्र ॥१४३॥ Jain Education Interne For Private Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy