________________
पुण्डरीक
ĐỐsoocobaooooooo
(श्रीवासुपूज्य-श्रीविमलौ-) वाग्मीश! ते सर्वसमा वचःश्री
सर्ग:-३ सुधारवा सद्भिरिति व्यभावि । पूर्णा सुमात् त्वम्बुधितो निकाम !
ज्यागोरसोल्लोलततिः समूल ! ॥९८ ॥ इत्थं श्रीजिनराजमव्ययसुखा-ऽऽयु-वीर्य-तेजोयुतं स्वस्थैः श्रीऋषभादिनाममणिभिः श्रेणिद्वर्यस्थैः क्रमात् । नित्यं भूषितमात्मचेतसि मुदा संस्थाप्य यो ध्यायति सिद्धिश्रीकमलप्रभः स भवति स्फूर्जयशःसौरभः॥
-स्तवनम्। इति विधाय जिनार्चनमन्वहं भरतभूमिसुरैर्भरतोऽन्वितः ।
भविजनान् बहुशो भुवि भोजयन् सुकृतवान् कृतवानथ भोजनम् ॥२००॥8| शुरझरिद्-बरदाम-सुमागधायधिपदेवकृतं स्लपनं तदा।
हृदि निधाय नृपा बहवो भुवि विदधिरे जिनपूजनमन्वहम् ॥१॥ उक्तं च१ पूर्वार्ध प्रतीतम् । उत्तरार्धे तु-यथा पूर्णात् सुमात् चन्द्रात् ('तुः' समुच्चयाथै) अत एव पूर्णात् अम्बुधितः ज्यायोरसोल्लोलततिः जायते-इत्यादिअन्यत् तु स्पष्टमेव । अत्रापि पुस्तके तु योरसालोलततिः' इति विचित्रः पाठः । २ पूर्वनिर्दिष्टेषु लोकेषु श्रेणाद्वये श्रीजिनराजनामानि प्रतीतान्येव-तानि च अस्माणि विशेषस्पष्टीकरणाय महाद्भिरक्षरैः मुद्रितानि । ३ अयं च ग्रन्थकर्तुरपि नामनिर्देशः 'कमलप्रभ' इति । ४ भूमिसुराः भूदेवा:-ब्राह्मणा इति यावत् । 8 ॥ ९३॥
00000000000000000000000000000000000000000000000000
o ooooo
* तु-यथा पूर्णात् सुमाद चन्द्रात वचित्रः पाठः । र पूर्वनिर्दिष्टप भोकेष श्रेणी भूमिसुराः भूदेवाः
Jain Educatilernational
For Private & Personal Use Only
vw.jainelibrary.org