SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ĐỐsoocobaooooooo (श्रीवासुपूज्य-श्रीविमलौ-) वाग्मीश! ते सर्वसमा वचःश्री सर्ग:-३ सुधारवा सद्भिरिति व्यभावि । पूर्णा सुमात् त्वम्बुधितो निकाम ! ज्यागोरसोल्लोलततिः समूल ! ॥९८ ॥ इत्थं श्रीजिनराजमव्ययसुखा-ऽऽयु-वीर्य-तेजोयुतं स्वस्थैः श्रीऋषभादिनाममणिभिः श्रेणिद्वर्यस्थैः क्रमात् । नित्यं भूषितमात्मचेतसि मुदा संस्थाप्य यो ध्यायति सिद्धिश्रीकमलप्रभः स भवति स्फूर्जयशःसौरभः॥ -स्तवनम्। इति विधाय जिनार्चनमन्वहं भरतभूमिसुरैर्भरतोऽन्वितः । भविजनान् बहुशो भुवि भोजयन् सुकृतवान् कृतवानथ भोजनम् ॥२००॥8| शुरझरिद्-बरदाम-सुमागधायधिपदेवकृतं स्लपनं तदा। हृदि निधाय नृपा बहवो भुवि विदधिरे जिनपूजनमन्वहम् ॥१॥ उक्तं च१ पूर्वार्ध प्रतीतम् । उत्तरार्धे तु-यथा पूर्णात् सुमात् चन्द्रात् ('तुः' समुच्चयाथै) अत एव पूर्णात् अम्बुधितः ज्यायोरसोल्लोलततिः जायते-इत्यादिअन्यत् तु स्पष्टमेव । अत्रापि पुस्तके तु योरसालोलततिः' इति विचित्रः पाठः । २ पूर्वनिर्दिष्टेषु लोकेषु श्रेणाद्वये श्रीजिनराजनामानि प्रतीतान्येव-तानि च अस्माणि विशेषस्पष्टीकरणाय महाद्भिरक्षरैः मुद्रितानि । ३ अयं च ग्रन्थकर्तुरपि नामनिर्देशः 'कमलप्रभ' इति । ४ भूमिसुराः भूदेवा:-ब्राह्मणा इति यावत् । 8 ॥ ९३॥ 00000000000000000000000000000000000000000000000000 o ooooo * तु-यथा पूर्णात् सुमाद चन्द्रात वचित्रः पाठः । र पूर्वनिर्दिष्टप भोकेष श्रेणी भूमिसुराः भूदेवाः Jain Educatilernational For Private & Personal Use Only vw.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy