________________
पुण्डरीक
चरित्रम
॥ ९२॥४
सर्गः-३
(श्रीशीतल-धर्मनाथौ-)
श्रीमन्नहं मोहतमोभिरन्धः शीलाध्वहीनं कृतवान् कुकर्म ।। तस्य क्षयोऽभूत् तव दर्शने ना-5
लसं मनो' मेऽस्तु तवाङ्कितेऽथ ॥९३ ॥ (श्रीश्रेयांस-श्रीअनन्तौ-)
श्रीमन् ! यथाऽऽद्यो लघुरष्टजुः श्री. श्रेष्ठः प्रवृद्धथै वचनश्रिया अ। यांस्त्वं चित्तेऽणुरपीह नूनं सर्वोरुरेवाऽसि तथाऽद्य नेतः ! ॥९७॥
000000000000000000000000
SoOo oOo oOOOOOOOOOOOOOOOOOOOOO
हे श्रीमन् । अहं मोहतमोभिः अन्धः सन् शीलाध्वहीनं कुकर्म कृतवान् , तस्य कुकर्मणः तव दर्शने सति क्षयोऽभूत, भय तव अश्तेि मम 18 मनः अलसं न भवतु-दति । २ हे श्रीमन् ! यथा आद्यो लघुः-अकारः वचनश्रियाः प्रवृदय श्रीश्रेष्ठः अष्टजुः ('अटजुः' इति न गम्यते) [अथवा अष्टौ गुणान्
जुषति-इति भवेत् तथा त्वम् अय हे नेतः । चित्ते यान् गच्छन् , अणुः अपि इह नूनं सदरेव सर्वगुरुरेव भसि इति।
000000000
॥ १२॥ 18w.jainelibrary.org
Jain Education
national
For Private & Personal Use Only