SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक चरित्रम ॥ ९२॥४ सर्गः-३ (श्रीशीतल-धर्मनाथौ-) श्रीमन्नहं मोहतमोभिरन्धः शीलाध्वहीनं कृतवान् कुकर्म ।। तस्य क्षयोऽभूत् तव दर्शने ना-5 लसं मनो' मेऽस्तु तवाङ्कितेऽथ ॥९३ ॥ (श्रीश्रेयांस-श्रीअनन्तौ-) श्रीमन् ! यथाऽऽद्यो लघुरष्टजुः श्री. श्रेष्ठः प्रवृद्धथै वचनश्रिया अ। यांस्त्वं चित्तेऽणुरपीह नूनं सर्वोरुरेवाऽसि तथाऽद्य नेतः ! ॥९७॥ 000000000000000000000000 SoOo oOo oOOOOOOOOOOOOOOOOOOOOO हे श्रीमन् । अहं मोहतमोभिः अन्धः सन् शीलाध्वहीनं कुकर्म कृतवान् , तस्य कुकर्मणः तव दर्शने सति क्षयोऽभूत, भय तव अश्तेि मम 18 मनः अलसं न भवतु-दति । २ हे श्रीमन् ! यथा आद्यो लघुः-अकारः वचनश्रियाः प्रवृदय श्रीश्रेष्ठः अष्टजुः ('अटजुः' इति न गम्यते) [अथवा अष्टौ गुणान् जुषति-इति भवेत् तथा त्वम् अय हे नेतः । चित्ते यान् गच्छन् , अणुः अपि इह नूनं सदरेव सर्वगुरुरेव भसि इति। 000000000 ॥ १२॥ 18w.jainelibrary.org Jain Education national For Private & Personal Use Only
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy