________________
पुण्डरीक
॥ ८९ ॥
४
८
१२
30000000000000
(श्रीअभिनन्दन - नमिजिनौ - )
अरूपिणी नष्टगुणा शिवश्री - भिन्ना कदाप्यस्तरसा रसेन (!) भवतोच्चका मिदमाश्रितास्तां जिन ! के न नेमुः ? ॥ ९० ॥ (श्रीसुमति- मुनिसुव्रतौ - )
नन्दत्प्रभावा
Jain Education national
न को मनोभूत्रिजगन्त्यम्-निं
सुखाद् बबन्ध त्वरितं मनस्सु । मत्वेति हत्वा मन एव तीव्रं (1) तिरोभवस्त्वं शुचिधर्मघातः ! ॥ ९१ ॥
१] हे जिन ! हे रसेन ! ( रसानाम् - इन: स्वामी - रसेनः, तदामन्त्रणे ) या शिवश्रीः, नष्टगुणा ( रजस्-सत्वादिगुणरहितत्वेन, वा क्षायोपशमिकगुणहीनत्वेन, वा आत्मविशेषगुणाभावयुतत्वेन ) अत एव मित्रा, अस्तरसा, अरूपिणी च एतादृशी अपि सा भवता ( भवदाश्रिता सती) नन्दत्प्रभावा जाता अत एव है जिन ! तां शिवश्रियम्-उच्चकामिदमाश्रिताः केन नेमुः सर्व एव उच्चकामिनः उच्चस्थानाभिलाषिणः, दमाश्रिता दमयुताः श्रमणाः नेमुः इत्यर्थः । अथवा 'रसेन' इति तृतीया - एकवचनम् । अथवा भिन्न ! लोकोत्तरत्वेन सर्वतः पृथग्भूत! अकदापि निरन्तरम् अस्तरसा - रसहीना - इत्यादि पूर्ववत् । २ को मनोभूः कामदेवःअमूनि त्रिजगन्ति अपि मनस्तु न बबन्ध-अपि तु सर्व एव त्वरितं बबन्ध, अत एव हे तीव्र ! हे शुचिधर्मधात ! त्वं मन एव हत्वा तिरोऽभवः - अतस्त्वयि न कदापि मनोसामर्थ्यं प्रभवितुं प्रभु इति । अथवा हे शुचिधर्मधातः ! त्वं तत्रम् एव मनो हत्वा इत्यादि प्राग्वत् । 'तीव्रम्' इति पक्षे अस्य चित्रकाव्यत्वेन "नानुस्वार - विसर्गौ च चित्रभङ्गाय सम्मती” इति श्रीवाग्भटालंकारवचनत्वेन नात्र अनुस्वारः सन्नपि चित्रभङ्गं करोति ।
For Private & Personal Use Only
15500 500000000 DOG DOO BOX 1000
चरित्रम्
सर्ग: ३
॥। ८९ ।।
ww.jainelibrary.org