________________
पुण्डरीक-8
सगे
QO0O.OOOOOOOOOOOOOOOOOOOOOOOOoooooooooooOOO
श्रीअजित-पार्श्वनाथौ
श्रीवीतरागाद्भुतमोह-ता.....पा असंशयं जग्मुरकर्म पार्थ! । जिन ! त्वदास्यांशुसुधानिपाना
तथा तव लाजलेन ना....थ ! ॥८८ ॥ श्रीसंभव-नेमिनाथौ
श्रीमन्जिन ! त्वां हृदि दुःखदूने संस्थाप्य यदेव ! सुखीभवामि । भक्तिर्ममेयं न तु काऽपि नानावर्णा कृपां ते जयतीह नाथ! ॥८९॥
xooooooooooooooooooo0oooOOooo
१ श्रीवीतराग ! पार्श्व ! अद्भुतमोह-तापाः त्वदास्यांशुसुधानिपानाः सन्तः -असंशयं अकर्म-निष्क्रियतां जग्मुः प्रापुः, तथा तव स्नात्रजलेन-अन्यत् सर्वे स्फुटमेव । २ अत्र पूर्वाध प्रीतम् । उत्तरार्धे तु-मम काऽपि भक्तिः, हे नाथ ! तव-ते-कृपा जयति-या न नानावां-किन्तु एकरूपा-अखण्डा-इति यावत् ।
॥
Jain Education Netnational
For Private & Personal use only
IXhw.jainelibrary.org.