SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ अष्टप्रकारमपि पूजनमष्टकमच्छेदाय तत्र विचकार स निर्विकारः ॥८॥ ॥८७ ॥ आरात्रिक दशविधत्रिकभाववेत्ता निर्माय स ध्रुवममायमनी नृनाथः। सन्माङ्गलिक्यविधये वरमाङ्गलिक्यदीपं प्रदीपसुकृतः कृतवान् कृतीशः ॥८५॥४ (श्रीवीतरागस्तवनम्-) अथो चतुर्विंशतितीर्थराज-नामाक्षराचं भरताधिराजः । श्रीवीतरागस्तवनं प्रधानं चक्रे विधायाऽऽत्म-मनोनिधानम् ॥८६॥ तथाहिः (श्रीऋषभ-महावीरो-) श्रीकेवलज्ञान विभैक.......धाम ! ऋते भवन्तं हृदयं दुरीहाँ। षट्शत्रुजातादतिदुःखरा........वी भक्याऽऽगतोऽस्मीत्यथ रक्ष वीर! ॥ ८७॥. cooc000HRSOPOS 5000006260000000000000000000000000000000000000000 क १ मायारहितमनोयुतः । २ भवन्तं विना दुरीहा दुष्टा ईहा आगत्य हृदयं चित्तम समलीकरोति-अपवित्रीकरोति-इति भावार्थः । ३ अतश्चाहम्परिपुसमूहात्-क्रोधादिकषायवर्गात प्रस्तः सन् अतिदुःखरावी अतिदुःखरोदनशील: भक्त्या आगतः, अतो हे भगवन् ! बीर ! अथ रक्ष-इति तत्त्वम् । । Jain Education ational For Private & Personal Use Only jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy