________________
अष्टप्रकारमपि पूजनमष्टकमच्छेदाय तत्र विचकार स निर्विकारः ॥८॥ ॥८७ ॥ आरात्रिक दशविधत्रिकभाववेत्ता निर्माय स ध्रुवममायमनी नृनाथः।
सन्माङ्गलिक्यविधये वरमाङ्गलिक्यदीपं प्रदीपसुकृतः कृतवान् कृतीशः ॥८५॥४ (श्रीवीतरागस्तवनम्-) अथो चतुर्विंशतितीर्थराज-नामाक्षराचं भरताधिराजः ।
श्रीवीतरागस्तवनं प्रधानं चक्रे विधायाऽऽत्म-मनोनिधानम् ॥८६॥ तथाहिः
(श्रीऋषभ-महावीरो-)
श्रीकेवलज्ञान विभैक.......धाम ! ऋते भवन्तं हृदयं दुरीहाँ। षट्शत्रुजातादतिदुःखरा........वी भक्याऽऽगतोऽस्मीत्यथ रक्ष वीर! ॥ ८७॥.
cooc000HRSOPOS
5000006260000000000000000000000000000000000000000
क
१ मायारहितमनोयुतः । २ भवन्तं विना दुरीहा दुष्टा ईहा आगत्य हृदयं चित्तम समलीकरोति-अपवित्रीकरोति-इति भावार्थः । ३ अतश्चाहम्परिपुसमूहात्-क्रोधादिकषायवर्गात प्रस्तः सन् अतिदुःखरावी अतिदुःखरोदनशील: भक्त्या आगतः, अतो हे भगवन् ! बीर ! अथ रक्ष-इति तत्त्वम् ।
।
Jain Education
ational
For Private & Personal Use Only
jainelibrary.org