SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ उसि देहविशोधनती जवादधिजगाम सुमज्जनशालिकाम् ॥७७॥ ॥८६॥ स्फटिकपीठनिविष्टममुं स्फुटप्रभजलैः प्रविमर्य सुगन्धिभिः। सर्गः-३ गगनगा खयमेव सुरापगा लपयति स्म गतस्मयमानसा ॥७८॥ जलकणपचयोऽलकलालितो गुरुरूंचे रुरुचेऽस्य शिरःस्थितः । विमलकामतरोरिव शीर्षगः सुकृतबीजगणोऽस्य विधायकः ॥७९॥ विमलगाजलं वलयाकृति स्वशिरसि प्रदधत् पृथुनि स्फुटम् । निजगदेऽविजनैरयमीश्वरः प्रियतमा प्रबिभर्ति नु जाह्नवीम् ॥८॥8 ८हाधवलगाङ्गाजलप्रतिमप्रभं प्रविदलत्कदलीदलकोमलम् । वसनयुग्ममढौकयदभुतं नृपपतेः परिधानकृतेऽथ सा ।। (महासादितीर्थेश्वराः समीयु:-) श्रीमत्यहास-वरदाम-सुमागधाख्य-तीर्थाधिपाः स्वपरिवारयुताः समग्राः। _ चक्रेश्वरं च जिनपूजनबद्धबुद्धिं मत्वा समीयुरमलान् प्रविधाय वेषान् ॥८२॥ (श्रीजिनप्रतिमालपनादि-) जन्माभिषेकविधिमानपरासु सर्वदेवाङ्गनासु विलसन्मधुरस्वरासु॥8 गीर्वाणवाक्यसुभगं शुभगन्धवारिपूरैजिनलपनमेष चकार चक्री ॥८३॥ 8 आनन्दतस्तदनु नन्दनचन्दनेन कृत्वा विलेपनमसौ विगतावलेपः। प्रातः । ३ पुस्तके प्रायः सर्वत्र एव 'स्कटिक' स्थाने 'स्फुटिक' पाठः । ३ अलकैलालितः जलकणसमूहः । ४ महत्यै शोभायै । ५ परोक्षकालरूपम्'पाती। विस्तीर्णे चिरसि । ७ स्वजन:-इत्यर्थः । ८ प्रभासादितीर्थमामानि जैमसंप्रदायप्रसिद्धानि । ९ अवलेपो गर्वः। www.jainelibrary.org 00000000000ooooooooo 0000000000000000000000000000000000 0000000000 Jain Education International For Private & Personal Use Only
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy