SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ चरित्रम् पुनरीक-अथ पुरं समुपेत्य स चक्रभृत्-निजगृहस्य पुरो मणिधामनि । _ अनुपमेयममेयमहाविभुं जिनविभुं तमतिष्ठपदुच्चधीः ॥७०॥ सर्गः-३ (जाहवीसमागमनम्-) अवधितो भरतं किल जाह्नवी जिनवरार्चनसंगतमानसम् । समवगत्य भृशं मुदिता हृदि सुखशयानममुं समुपागमत् ॥७॥ (भरत-जाहवी-प्रियालाप:-) सरभसं भरतो भूशनीरजःकृतमनाः स्मितलोचननीरजः। परिचितां च पुरा स्वपुरीस्थितां त्रिपथगाममरीमवदन्मुदा ॥७२॥ रादेयि! ते दयिते ! कथं समयतो भवदागमनं वद। किमु सहास्यमिहास्यसरोरुहं त्वमृतवर्षि विभषि दृशोर्मम ॥७३॥ निशम्य वचः प्रियतः प्रियं स्मितरुचा सह सा सहसाऽवदत् । अदयतो विषयोदयतो मया सुभग! तत्र तदाऽसि निषेवितः ॥७४॥8 नियनसोम ! ततो मनसो मम त्वमसि विस्मृत एव कदापि न । अथ भवन्तमवेत्य जिनार्चनाच्छिवपथे प्रभवन्तमिहाऽऽगता ॥७॥ अजननाय पुनर्जननायक! सुजिननायकमर्चय भावतः अहमहनिशमेव निषेवणं तव करोमि यथा विषविना (गङ्गाकारितं भरतस्नानादि-) इति स चक्रपतिः शुचिजाहवी-वचनतोऽनलसो नल-सोमक स्थापोचकाणः । २ रजोरहितम् नीरजः । ३ नीरज-कमलम् । ४ बहुतराद्-अयि-इति विशेषः । ५ इह-आस्पसरोरुहम्-इति पदभाः । । दया४ रहितात-इति गम्यते । ७ जन्मरहितपरप्राप्तये। ८ आलस्यहीनः । नलनरपतिवत् सोमरुचिः। 00000000000000000000000000000000000000000000000 nooooooooooo0000000000000000000 Jain Education Ourjainelibrary.org For Private & Personal Use Only stational
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy