________________
चरित्रम्
पुनरीक-अथ पुरं समुपेत्य स चक्रभृत्-निजगृहस्य पुरो मणिधामनि ।
_ अनुपमेयममेयमहाविभुं जिनविभुं तमतिष्ठपदुच्चधीः ॥७०॥ सर्गः-३ (जाहवीसमागमनम्-) अवधितो भरतं किल जाह्नवी जिनवरार्चनसंगतमानसम् ।
समवगत्य भृशं मुदिता हृदि सुखशयानममुं समुपागमत् ॥७॥ (भरत-जाहवी-प्रियालाप:-) सरभसं भरतो भूशनीरजःकृतमनाः स्मितलोचननीरजः।
परिचितां च पुरा स्वपुरीस्थितां त्रिपथगाममरीमवदन्मुदा ॥७२॥ रादेयि! ते दयिते ! कथं समयतो भवदागमनं वद।
किमु सहास्यमिहास्यसरोरुहं त्वमृतवर्षि विभषि दृशोर्मम ॥७३॥ निशम्य वचः प्रियतः प्रियं स्मितरुचा सह सा सहसाऽवदत् ।
अदयतो विषयोदयतो मया सुभग! तत्र तदाऽसि निषेवितः ॥७४॥8 नियनसोम ! ततो मनसो मम त्वमसि विस्मृत एव कदापि न ।
अथ भवन्तमवेत्य जिनार्चनाच्छिवपथे प्रभवन्तमिहाऽऽगता ॥७॥ अजननाय पुनर्जननायक! सुजिननायकमर्चय भावतः अहमहनिशमेव निषेवणं तव करोमि यथा विषविना
(गङ्गाकारितं भरतस्नानादि-) इति स चक्रपतिः शुचिजाहवी-वचनतोऽनलसो नल-सोमक
स्थापोचकाणः । २ रजोरहितम् नीरजः । ३ नीरज-कमलम् । ४ बहुतराद्-अयि-इति विशेषः । ५ इह-आस्पसरोरुहम्-इति पदभाः । । दया४ रहितात-इति गम्यते । ७ जन्मरहितपरप्राप्तये। ८ आलस्यहीनः । नलनरपतिवत् सोमरुचिः।
00000000000000000000000000000000000000000000000
nooooooooooo0000000000000000000
Jain Education
Ourjainelibrary.org
For Private & Personal Use Only
stational