SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ मुनिमरीचिमुपेत्य परीय च स्थित उवाच पुरो भरतेश्वरः ॥३२॥ व्रतमिदं गततीव्रतमत्र नो न च शरीरमिदं तव किंतु भो। किल भवान् भविता यदपश्चिमो जिनपतिस्तदहं प्रणमाम्यथ ॥६३॥ (मरीचिमदः-) इति निगद्य नमस्कृतवत्यथो प्रभुसमीपगते भरतेश्वरे । मुनिमरीचिरसौ चिरसौहृदान्निजपितुर्नमनान्मदवानभूत अहमहो! प्रियमित्र इति ध्रुवं सुभगभोगयुतः किल चक्रभृत् । अहमहो! प्रथमः पुरुषोत्तमः प्रभविताऽहमहोऽत्र जिनेश्वर ८४विहितविश्वविवेकविलोचनो मम पितामह आद्यजिनेश्वरः।। भरतचक्रपतिश्च पिता ततो महदलं सकलं विमलं कुलम् ॥६६॥४/ इति मरीचिमुनिविदुरोऽन्तराप्रमदतुन्दिलहृत् प्रननर्त सः। अबलधर्म-शरीरजुषामहो! रसवती सहते न हि चक्रगीः ॥६७॥8 (भरताभिग्रहग्रहणम्-) प्रतिदिनं विदधामि जिनार्चनं ध्रुवमभिग्रहमेनमथाग्रहात् । जिनपतेः पुरतो भरतोऽग्रहीद् विमलवासनया कलितस्तदा ॥३८॥8 (श्रीजिनबिम्ब-स्थापना-) प्रथमतीर्थपतिं प्रणिपत्य सोऽवतरति स्म ततः स्फटिकाचलात् सरपतिर्भरताय च हर्षितो मणिमयं जिनविम्बमिहापंगत ॥१९॥४] Gooooooooooooooooooooooooooooo000 ipooOCOMOO.0000000000000000000000000000000 १ परीय-परिक्रम्य । २ गता तीव्रता यास्मिन् व्रते तत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy