________________
मुनिमरीचिमुपेत्य परीय च स्थित उवाच पुरो भरतेश्वरः ॥३२॥ व्रतमिदं गततीव्रतमत्र नो न च शरीरमिदं तव किंतु भो।
किल भवान् भविता यदपश्चिमो जिनपतिस्तदहं प्रणमाम्यथ ॥६३॥ (मरीचिमदः-) इति निगद्य नमस्कृतवत्यथो प्रभुसमीपगते भरतेश्वरे ।
मुनिमरीचिरसौ चिरसौहृदान्निजपितुर्नमनान्मदवानभूत अहमहो! प्रियमित्र इति ध्रुवं सुभगभोगयुतः किल चक्रभृत् ।
अहमहो! प्रथमः पुरुषोत्तमः प्रभविताऽहमहोऽत्र जिनेश्वर ८४विहितविश्वविवेकविलोचनो मम पितामह आद्यजिनेश्वरः।।
भरतचक्रपतिश्च पिता ततो महदलं सकलं विमलं कुलम् ॥६६॥४/ इति मरीचिमुनिविदुरोऽन्तराप्रमदतुन्दिलहृत् प्रननर्त सः।
अबलधर्म-शरीरजुषामहो! रसवती सहते न हि चक्रगीः ॥६७॥8 (भरताभिग्रहग्रहणम्-) प्रतिदिनं विदधामि जिनार्चनं ध्रुवमभिग्रहमेनमथाग्रहात् ।
जिनपतेः पुरतो भरतोऽग्रहीद् विमलवासनया कलितस्तदा ॥३८॥8 (श्रीजिनबिम्ब-स्थापना-) प्रथमतीर्थपतिं प्रणिपत्य सोऽवतरति स्म ततः स्फटिकाचलात्
सरपतिर्भरताय च हर्षितो मणिमयं जिनविम्बमिहापंगत ॥१९॥४]
Gooooooooooooooooooooooooooooo000
ipooOCOMOO.0000000000000000000000000000000
१ परीय-परिक्रम्य । २ गता तीव्रता यास्मिन् व्रते तत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org