SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ चरित्रम्. ॥५६॥ पुण्डरीक- (श्रीऋषभप्रतिवचः, मरीचिपरिचयश्च-) भरतभूमिपतिः प्रभुणा तदा निजगदे जगदेकदयालुना। शृणु मरीचिरयं तव यः सुतो मम पुरोऽस्ति गृहीतमुनिव्रतः ॥५॥ सर्गः-३ बहुभवस्थितिकर्मवशादसौ न परिपालयितुं व्रतमीर्शिता। अथ बिभर्ति सहाऽऽतपवारणं स्फुटमिवाऽऽवरणं परमात्मनः मम मनः सकषायमतस्तनमपि वृणोति कषायितवाससा। इह च दण्डित एव भृशं त्रिधा त्रिविधदण्डधरोऽस्मि बहिस्ततः ॥२७॥ न निजकीतिसुगन्धियतोऽस्मि तत स हरिचन्दनमण्डलमण्डितः। इति च वेषधरो भ्रमति क्षिती भवति नैव गृही कुललज्जया ॥२८॥ 8श्रित इतीह नवीन मिव व्रतं भविजनैर्गदितोऽतिकुतूहलात् । वद जवानिजधर्ममथाह सः प्रभुमुखाभिहितोऽस्ति नहीतरः ॥५९॥४ 8/अहमशक्त इह व्रतपालने मशकवद् दुरितैरबलो हृदि । इति विबोध्य ममान्तिकमानयत्ययमनेकनरान् विमलान्तरः ॥६०॥४ 8 (चक्रधरः, प्रथमकृष्णः, अन्तिमजिनश्च मरीचिः-) त्वमिव चक्रधरः प्रियमित्र इत्यथ विदेहजमूर्केपुरीपतिः। प्रथमकृष्ण इतो भरतावनौ स भविताऽन्तिमतीर्थकरो ध्रुवम् ॥११॥ (भरतः सहर्ष वक्ति, नमति च-) तनय एष जिनो भविता ममेत्युदितसंमदमेदुरमानसः।। १ ईशिता समर्थः । २ आत्मनः परम्-आवरणम् । ३ शरीरम् । ४ 'विदेहक्षेत्रे मूकपुरी नाम नगरी' इति जैनसंप्रदायः । ॥८३। DOOOOOOOOOOOOOOOcroooooooo వరం Jain Education national For Private & Personal Use Only xsw.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy