________________
चरित्रम्.
॥५६॥
पुण्डरीक- (श्रीऋषभप्रतिवचः, मरीचिपरिचयश्च-) भरतभूमिपतिः प्रभुणा तदा निजगदे जगदेकदयालुना।
शृणु मरीचिरयं तव यः सुतो मम पुरोऽस्ति गृहीतमुनिव्रतः ॥५॥ सर्गः-३ बहुभवस्थितिकर्मवशादसौ न परिपालयितुं व्रतमीर्शिता।
अथ बिभर्ति सहाऽऽतपवारणं स्फुटमिवाऽऽवरणं परमात्मनः मम मनः सकषायमतस्तनमपि वृणोति कषायितवाससा।
इह च दण्डित एव भृशं त्रिधा त्रिविधदण्डधरोऽस्मि बहिस्ततः ॥२७॥ न निजकीतिसुगन्धियतोऽस्मि तत स हरिचन्दनमण्डलमण्डितः।
इति च वेषधरो भ्रमति क्षिती भवति नैव गृही कुललज्जया ॥२८॥ 8श्रित इतीह नवीन मिव व्रतं भविजनैर्गदितोऽतिकुतूहलात् ।
वद जवानिजधर्ममथाह सः प्रभुमुखाभिहितोऽस्ति नहीतरः ॥५९॥४ 8/अहमशक्त इह व्रतपालने मशकवद् दुरितैरबलो हृदि ।
इति विबोध्य ममान्तिकमानयत्ययमनेकनरान् विमलान्तरः ॥६०॥४ 8 (चक्रधरः, प्रथमकृष्णः, अन्तिमजिनश्च मरीचिः-) त्वमिव चक्रधरः प्रियमित्र इत्यथ विदेहजमूर्केपुरीपतिः।
प्रथमकृष्ण इतो भरतावनौ स भविताऽन्तिमतीर्थकरो ध्रुवम् ॥११॥ (भरतः सहर्ष वक्ति, नमति च-) तनय एष जिनो भविता ममेत्युदितसंमदमेदुरमानसः।। १ ईशिता समर्थः । २ आत्मनः परम्-आवरणम् । ३ शरीरम् । ४ 'विदेहक्षेत्रे मूकपुरी नाम नगरी' इति जैनसंप्रदायः ।
॥८३।
DOOOOOOOOOOOOOOOcroooooooo
వరం
Jain Education
national
For Private & Personal Use Only
xsw.jainelibrary.org