________________
-800
पुण्डरीक-अथ चतुर्यपि ते श्रुतपर्वसु प्रचुरपुण्यपवित्रतरा नराः। विद्धतेऽमलपौषधशालिकान्तरमुपेत्य सुपौषधमद्भुतम् ।
(विवाहविध्यादि-) अथ विवाहविविप्रमुखं नृपोऽखिलजनव्यवहारममुं तदा । ।८२ ॥
सर्गः-३ भविषु तेषु निरोपयति स्म सोऽतुलविवेकितया मुदितो भृशम् ॥४८॥81 सुकृतलोभरतो भरतोऽनिशं विविधदानमिति प्रददन् मुदा ।
सकलशारदचन्द्रवदुजवलं निजयशः प्रततान विशारदः ॥४९॥ 8 (अष्टमतीर्थपती शिवं गते जिनधर्मविहीनता-) 18/किल गतेऽष्टमतीर्थपती शिवं समभवद्-जिनधर्मविहीनता।
अथ तदन्वयिनोऽसुकृते रता अजनि वेदचतुष्कमतोऽन्यथा ॥५०॥8 (श्रीऋषभः स्फटिकपर्वते, भरतप्रणतिश्च-) ऋषभदेवजिनः समवासरत् स्फटिकपर्वतशृङ्ग इति श्रुते ।
भरतचक्रपतिः समुपेत्य स प्रणतवान् बहुभक्तिभरानतः ॥५१॥४] 18/मुकुलितात्मकरः स्थितलोचनः प्रभुमुखाम्बुजतो मसृणोऽशृणोत् ।।
सकलकृष्ण-बल-प्रतिकृष्णयुग्-जिनप-चक्रिनृणां चरितान्यसौ ॥२२॥ इति विचित्रचरित्रसमुच्चयं भरत एष निशम्य पवित्रहृत् ।
विपुलकौतुकसंकुलमानसो जिनपतिं प्रणिपत्य पुनर्जगौ ॥५३॥ (भरतप्रश्न:-) इह हि संसदि कोऽपि नरोत्तमः किमु जिनाधिप ! योऽस्ति स पुण्यमान् ।।
जिनप-चक्रप-कृष्ण-बलादिवृत्तमनरेषु भविष्यति तेषु यः ॥५४॥ १ सुकृतलोभे रतः । २ इदानीं यद् वेदचतुष्कं वर्तते तद एतद् अन्यथाभूतम्-इति सांप्रदायिकाः । ३ स्निग्धः । ४ 'पुण्यवान्' इति शिष्टतरम् । ॥८२ ॥
owwrCo000000000000000 0000000000000000000
00000 00000000
Jain Education
national
For Private & Personal use only
Roww.jainelibrary.org