SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ -800 पुण्डरीक-अथ चतुर्यपि ते श्रुतपर्वसु प्रचुरपुण्यपवित्रतरा नराः। विद्धतेऽमलपौषधशालिकान्तरमुपेत्य सुपौषधमद्भुतम् । (विवाहविध्यादि-) अथ विवाहविविप्रमुखं नृपोऽखिलजनव्यवहारममुं तदा । ।८२ ॥ सर्गः-३ भविषु तेषु निरोपयति स्म सोऽतुलविवेकितया मुदितो भृशम् ॥४८॥81 सुकृतलोभरतो भरतोऽनिशं विविधदानमिति प्रददन् मुदा । सकलशारदचन्द्रवदुजवलं निजयशः प्रततान विशारदः ॥४९॥ 8 (अष्टमतीर्थपती शिवं गते जिनधर्मविहीनता-) 18/किल गतेऽष्टमतीर्थपती शिवं समभवद्-जिनधर्मविहीनता। अथ तदन्वयिनोऽसुकृते रता अजनि वेदचतुष्कमतोऽन्यथा ॥५०॥8 (श्रीऋषभः स्फटिकपर्वते, भरतप्रणतिश्च-) ऋषभदेवजिनः समवासरत् स्फटिकपर्वतशृङ्ग इति श्रुते । भरतचक्रपतिः समुपेत्य स प्रणतवान् बहुभक्तिभरानतः ॥५१॥४] 18/मुकुलितात्मकरः स्थितलोचनः प्रभुमुखाम्बुजतो मसृणोऽशृणोत् ।। सकलकृष्ण-बल-प्रतिकृष्णयुग्-जिनप-चक्रिनृणां चरितान्यसौ ॥२२॥ इति विचित्रचरित्रसमुच्चयं भरत एष निशम्य पवित्रहृत् । विपुलकौतुकसंकुलमानसो जिनपतिं प्रणिपत्य पुनर्जगौ ॥५३॥ (भरतप्रश्न:-) इह हि संसदि कोऽपि नरोत्तमः किमु जिनाधिप ! योऽस्ति स पुण्यमान् ।। जिनप-चक्रप-कृष्ण-बलादिवृत्तमनरेषु भविष्यति तेषु यः ॥५४॥ १ सुकृतलोभे रतः । २ इदानीं यद् वेदचतुष्कं वर्तते तद एतद् अन्यथाभूतम्-इति सांप्रदायिकाः । ३ स्निग्धः । ४ 'पुण्यवान्' इति शिष्टतरम् । ॥८२ ॥ owwrCo000000000000000 0000000000000000000 00000 00000000 Jain Education national For Private & Personal use only Roww.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy