________________
पुण्डरीक
:-३
सुकृतनिर्मलसूक्तसमन्वित रचितवानथ भारतभूपतिः ॥३९॥ ॥८१॥8 (अन्नसत्राणां विधापनम्-) तदनु सत्रगृहाणि बृहत्तराण्यतिसितानि तु पञ्च शतानि सः।
स्थपतिरत्नकरेण च पूर्व दिग्भुवि पुरात् नृपतिनिरमीमपत् ॥४०॥18 रसवतीः सरसाः स रसोधिपोऽद्भुतरसात् तरसा स्थिरसारवान् ।
प्रमुदितोऽनुदिनं समभोजयद् विमलसत्रगृहेषु परीक्षितान् ॥४१॥ स्वपुरपश्चिमभूमितलेऽमलैमरकतैर्मणिभिः स महीमणिः।
_ सपदि पञ्चशती सितवासनो व्यरचयत्-शुचिसत्रगृहाण्यसौ ॥४२॥ ४ इह सुषेणनृपः सुकुटुम्बिना विहितमन्नचयं सरसं नवम् ।
विविधशाकविपाकविशोभितं तदितरांश्च जनान् समभोजयत् ॥४३॥8॥ (पाठकशालिका व्यरचयत्-) नगरदक्षिणतो हृदि दक्षिणो मणिविनीलितपाठकशालिकाः। 8
व्यरचयद् विपुला बहशोऽभितः स सुकृतविततैवहशोभितः ॥४४॥8 भरतभूमिभुजा त्रिरुपोष्य सा हृदि धृता मुदितत्य सरस्वती। ,
विमलवेदचतुष्टयपुस्तकैरभृत ताः किल पाठकशालिकाः ॥४५॥8 (रचयति सुपौषधशालिका:-) निजपुरोऽन्तरतस्तु महत्तराः कनकपिङ्गमणीभिरयं नृपः।।
सुरसहस्रयुजः स्थपतेः करात् रचयति स्म सुपौषधशालिकाः ॥४६॥8 १ सत्रगृहम्-अन्नगृहम्-"छत्रं " इति तामिलभाषायां प्रसिद्धम् । २ रसाधिपः-भूमिपतिः। ३ सिता पवित्रा वासना वृत्तियस्य सः। सरसम्-रसेन 18 सहितम, सुन्दरं च । ५ दक्षिणो दक्षः । ६ अभितः सर्वतः ।
DOCOMOC00000000000000000000000000000000000000000
0000000WOOOOOOOOOOM00000000000000
Jain Education rational
For Private & Personal Use Only
SEXiwww.jainelibrary.org