SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक :-३ सुकृतनिर्मलसूक्तसमन्वित रचितवानथ भारतभूपतिः ॥३९॥ ॥८१॥8 (अन्नसत्राणां विधापनम्-) तदनु सत्रगृहाणि बृहत्तराण्यतिसितानि तु पञ्च शतानि सः। स्थपतिरत्नकरेण च पूर्व दिग्भुवि पुरात् नृपतिनिरमीमपत् ॥४०॥18 रसवतीः सरसाः स रसोधिपोऽद्भुतरसात् तरसा स्थिरसारवान् । प्रमुदितोऽनुदिनं समभोजयद् विमलसत्रगृहेषु परीक्षितान् ॥४१॥ स्वपुरपश्चिमभूमितलेऽमलैमरकतैर्मणिभिः स महीमणिः। _ सपदि पञ्चशती सितवासनो व्यरचयत्-शुचिसत्रगृहाण्यसौ ॥४२॥ ४ इह सुषेणनृपः सुकुटुम्बिना विहितमन्नचयं सरसं नवम् । विविधशाकविपाकविशोभितं तदितरांश्च जनान् समभोजयत् ॥४३॥8॥ (पाठकशालिका व्यरचयत्-) नगरदक्षिणतो हृदि दक्षिणो मणिविनीलितपाठकशालिकाः। 8 व्यरचयद् विपुला बहशोऽभितः स सुकृतविततैवहशोभितः ॥४४॥8 भरतभूमिभुजा त्रिरुपोष्य सा हृदि धृता मुदितत्य सरस्वती। , विमलवेदचतुष्टयपुस्तकैरभृत ताः किल पाठकशालिकाः ॥४५॥8 (रचयति सुपौषधशालिका:-) निजपुरोऽन्तरतस्तु महत्तराः कनकपिङ्गमणीभिरयं नृपः।। सुरसहस्रयुजः स्थपतेः करात् रचयति स्म सुपौषधशालिकाः ॥४६॥8 १ सत्रगृहम्-अन्नगृहम्-"छत्रं " इति तामिलभाषायां प्रसिद्धम् । २ रसाधिपः-भूमिपतिः। ३ सिता पवित्रा वासना वृत्तियस्य सः। सरसम्-रसेन 18 सहितम, सुन्दरं च । ५ दक्षिणो दक्षः । ६ अभितः सर्वतः । DOCOMOC00000000000000000000000000000000000000000 0000000WOOOOOOOOOOM00000000000000 Jain Education rational For Private & Personal Use Only SEXiwww.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy