SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ पुण्डरीका 00000000000000000 ॥१३५॥8॥ Oooooooooooooooooooooooo मिति स्वविबोधविधित्सया स भरतो भविकाननुशिष्टवान् । चरित्रम् शिरसि चाऽक्षतवर्धनपूर्वकं तिलकतोऽनुवचश्च वदन्त्यमी ॥१३२॥ सर्गः-३ [भरतभावनम्-] इह समुंद्रससौख्यसमुद्रजाद्भुतमभ्रमिविभ्रमितान्तरः। तदुदितं वचनं च निशम्य तत् प्रतिदिनं हृदि चिन्तितवानिति ॥१३३॥ हह !!! केन जितो? विदितं ध्रुवं दृढतरैः प्रतिघंप्रमुखैरहम् । - इह च तद्भयमेव विवर्धते तदथ जीवदया क्रियतां मया ॥१३४॥ स तवचनैः प्रकटीकृताभुतविवेकहुताशनहेतिभिः। निजेरजो ज्वलयंस्तु कुसंगतं सुयश एव सुवर्णमथाऽतनोत सुकृतिनोऽस्य मुखेन्दुविलोकनात् शिशिरता शुचिता च भवत्यहो। इति विचार्य जना अतिदूरतोऽशनमिषाद् वनिनोऽत्र समाययुः ॥१३६॥8 [साधर्मिकपरीक्षणम्-] अथ विवेक्य- विवेकिविवेचने निपुणधीभिरथो सचिवैरयम् । निगदितो भरताधिपतिः स्वयं प्रकृतवानिह तेषु परीक्षणम् ॥१३७॥ 81 अणु-गुणा-ऽद्भुत-शिक्षणसद्गुणव्रतविदः शुचयः स्वर्संदा त्रिधा । इति दशद्विकपुण्डयुताः कृताः त्रिरथ तेन च काकिणिरेखिताः ॥१३८॥ [भरतेन विहिता वेदचतुष्टयी- स भविनां स्वयमात्मसधर्मिणां प्रपठनाय च वेदचतुष्टयम् । १ विधातुम् इच्छया । २ मुद्रासाहितः समुद्रः, सौख्यसहितः ससौख्यः, समुद्रजा लक्ष्मीः, तस्या अद्भुतमदभ्रम्या विभ्रमितम् आन्तरं यस्य सः । ३ प्रतिधाः क्रोधादिकषायाः। ४ हेतयः-शस्त्राणि । ५ निजं रजो मलः । ६ भोजनव्याजात् । ७ वनवासिनः । ८ स्वसभया। 000000000000000000 Jain Education of ational For Private & Personal Use Only lolwww.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy