________________
पुण्डरीक-कमहमथ सुरेश्वर ! भोजये ? भरतभूपतिनेत्युदिते तदा।
8 चरित्रम्. प्रतिजगाद दिवोऽधिपतिर्गुणाधिकजनेभ्य इदं प्रवितीर्यते ॥१२५॥8॥
सर्ग:-३ [जिनविहार:-भरतनगरीगमनं च-1 इति निगद्य विभुं प्रणिपत्य च त्रिदिवमापदसौ त्रिदिवप्रभुः।।
व्यहरदन्यत एष जिनेश्वरः स भरतस्तु निजां नगरीमगात् ॥१२६॥8॥ [भरतः सुचिन्तितवान्-] अथ पुरं समुपेत्य सुचक्रभृत्-हृदि सुचिन्तितवान् सुकृतोत्सुकः।
सुमुनयो न नयन्ति ममान्नमप्यथ गुणैर्भुवि को भविकोऽधिकः ॥१२७॥8 अविरताद् मदमी प्रवरा जिनानुगहृदो विरताऽविरता नराः।
अहममीषु सुबत्सलतां दधत् भुवि भवामि कृतार्थधनोऽधुना ॥१२८॥ ४ [भरतेन साधर्मिकेभ्यः उक्तम्-मम गृहे भोजनं विधीयताम्-] 18स भरतः सुकृतैकरतः कृती प्रमदतस्त्विति संसदि संस्थितः।
अविचलान् सुकृती भविनो जनान् समनुहय स भूर्येस इत्यवी ॥१२९॥ ननु कृषिप्रमुखा निजजीविका अपि विहाय गृहे मम भोजनम् ।
इह भवद्भिरहो! प्रविधीयतां सततधर्मरतैरथ भूयताम् ॥१३०॥ साधर्मिका वदन्ति-] अनुदिनोदयमेत्य ममाग्रतः प्रपठनीयमिदम्-विजितो भवान् ।
बहुतरं च भयं परिवर्धते-तदिह मा हन मा हन भूपते ! ॥१३१॥ १ मम भरतस्य अन्नम् । २ मत-मत्तः-मदपेक्षया इति-'मत्': पञ्चमीएकवचनम् । ३ महाहिंसादिभ्यो विरताः, अल्पहिंसादितो न विरतास्ते। ४ प्रभूतान् ५ एतद्-अनुकरणम्-अत एव न शब्दशास्वाद् विरुद्धम् ।
॥७९॥
HOOOOO0000000000000000000000000000000000000000
0000000000000000000000000000000000000000000000000
Jain Education
national
For Private & Personal Use Only
www.jainelibrary.org