SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-कमहमथ सुरेश्वर ! भोजये ? भरतभूपतिनेत्युदिते तदा। 8 चरित्रम्. प्रतिजगाद दिवोऽधिपतिर्गुणाधिकजनेभ्य इदं प्रवितीर्यते ॥१२५॥8॥ सर्ग:-३ [जिनविहार:-भरतनगरीगमनं च-1 इति निगद्य विभुं प्रणिपत्य च त्रिदिवमापदसौ त्रिदिवप्रभुः।। व्यहरदन्यत एष जिनेश्वरः स भरतस्तु निजां नगरीमगात् ॥१२६॥8॥ [भरतः सुचिन्तितवान्-] अथ पुरं समुपेत्य सुचक्रभृत्-हृदि सुचिन्तितवान् सुकृतोत्सुकः। सुमुनयो न नयन्ति ममान्नमप्यथ गुणैर्भुवि को भविकोऽधिकः ॥१२७॥8 अविरताद् मदमी प्रवरा जिनानुगहृदो विरताऽविरता नराः। अहममीषु सुबत्सलतां दधत् भुवि भवामि कृतार्थधनोऽधुना ॥१२८॥ ४ [भरतेन साधर्मिकेभ्यः उक्तम्-मम गृहे भोजनं विधीयताम्-] 18स भरतः सुकृतैकरतः कृती प्रमदतस्त्विति संसदि संस्थितः। अविचलान् सुकृती भविनो जनान् समनुहय स भूर्येस इत्यवी ॥१२९॥ ननु कृषिप्रमुखा निजजीविका अपि विहाय गृहे मम भोजनम् । इह भवद्भिरहो! प्रविधीयतां सततधर्मरतैरथ भूयताम् ॥१३०॥ साधर्मिका वदन्ति-] अनुदिनोदयमेत्य ममाग्रतः प्रपठनीयमिदम्-विजितो भवान् । बहुतरं च भयं परिवर्धते-तदिह मा हन मा हन भूपते ! ॥१३१॥ १ मम भरतस्य अन्नम् । २ मत-मत्तः-मदपेक्षया इति-'मत्': पञ्चमीएकवचनम् । ३ महाहिंसादिभ्यो विरताः, अल्पहिंसादितो न विरतास्ते। ४ प्रभूतान् ५ एतद्-अनुकरणम्-अत एव न शब्दशास्वाद् विरुद्धम् । ॥७९॥ HOOOOO0000000000000000000000000000000000000000 0000000000000000000000000000000000000000000000000 Jain Education national For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy