________________
.
.
॥११२॥
पुण्डरीकन
निजमनोऽपि विहाय सुसाधवो ह्यभिलषन्त्यपरं न तु भोजनात् ॥११७॥ ॥ ७८ ॥ [भरतो भोजनमानयत्-] इति निशम्य दृढप्रतिभो जमप्रभुरिहाद्भुतभोजनमानयत् ।
अथ जगाद विभो! मम बान्धवान् यतिवरान् विसृजाऽशनहेतवे ॥११८॥ जिनवरो न्यगनवभोजनं सुयतिनामिह कल्पत एव न ।
नृपतिपिण्ड-निमित्तकृता-ऽऽहतैस्त्रिभिरतिप्रकटगुरुदृषणैः हाइति विभोर्वचनादतिदैन्यभाक् मुषितवद् भरतोऽजनि चयपि ।
स्वविभुता स्वजनानुपयोगिनी सुमनसां सुखयेन मनांस्यहो! [सुरपतिरवदत्-] सुरपतिदृढधार्मिकबान्धवेऽसुखनिराकृतयेऽस्य तदाऽवदत् ।
सुयतिनां हि भवेयुरवग्रहा इह कियन्त इति प्रवद प्रभो!? ॥१२२॥४॥ [अवग्रहाः पञ्च-] प्रभुरवोचत भारतभूतले प्रथमकल्पपतेरथ चक्रिणः ।
नरपतेर्गहिणः स्वगुरोरिति भवति पञ्चविधोऽयमवग्रहः ॥१२२॥ [सुरपति-जनपतिभ्याम्-अवग्रहदानम्-] इति तदा गदिते प्रभुणा दिवःप्रभुरवग् जगदीश्वर ! नित्यशः।
विचरणाय मया यतिनां ददे ध्रुवमवग्रॅह एष सुभारते ॥१२३॥ भरतभूपतिरप्यतिहर्षतः प्रथमतीर्थपतिं प्रणिपत्य सः । वसतये यतिनां प्रददौ तदा भरतभूमितले स्वमवग्रहम् ।
१ नृपतिपिण्डो-राजान्नम्। निमित्तकृतम्-साधून् उद्दिश्य हिंसादिकरणतो यद् भोजनादि कृतं तत् । आहृतम्-साधूनां भक्षणाय तेषां संमुखम् यद् आनीतं तत्-एतत्त्रयविशेषणीवीशष्ट भोजनं हिंसादिअनेकदोषजनकत्वेन न श्रमणानां कल्पते-इति । २ लुटितवत् । ३ दिवःप्रभुः-इन्दः । ४ अवग्रह-शब्दः अनुज्ञा-पर्यायप्रायः।
181॥ ७८॥
500000000000000000000000000000000
0000000000000000000000000000000000000000000000
Jain Education
national
For Private & Personal Use Only
81 ww.jainelibrary.org