SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ . . ॥११२॥ पुण्डरीकन निजमनोऽपि विहाय सुसाधवो ह्यभिलषन्त्यपरं न तु भोजनात् ॥११७॥ ॥ ७८ ॥ [भरतो भोजनमानयत्-] इति निशम्य दृढप्रतिभो जमप्रभुरिहाद्भुतभोजनमानयत् । अथ जगाद विभो! मम बान्धवान् यतिवरान् विसृजाऽशनहेतवे ॥११८॥ जिनवरो न्यगनवभोजनं सुयतिनामिह कल्पत एव न । नृपतिपिण्ड-निमित्तकृता-ऽऽहतैस्त्रिभिरतिप्रकटगुरुदृषणैः हाइति विभोर्वचनादतिदैन्यभाक् मुषितवद् भरतोऽजनि चयपि । स्वविभुता स्वजनानुपयोगिनी सुमनसां सुखयेन मनांस्यहो! [सुरपतिरवदत्-] सुरपतिदृढधार्मिकबान्धवेऽसुखनिराकृतयेऽस्य तदाऽवदत् । सुयतिनां हि भवेयुरवग्रहा इह कियन्त इति प्रवद प्रभो!? ॥१२२॥४॥ [अवग्रहाः पञ्च-] प्रभुरवोचत भारतभूतले प्रथमकल्पपतेरथ चक्रिणः । नरपतेर्गहिणः स्वगुरोरिति भवति पञ्चविधोऽयमवग्रहः ॥१२२॥ [सुरपति-जनपतिभ्याम्-अवग्रहदानम्-] इति तदा गदिते प्रभुणा दिवःप्रभुरवग् जगदीश्वर ! नित्यशः। विचरणाय मया यतिनां ददे ध्रुवमवग्रॅह एष सुभारते ॥१२३॥ भरतभूपतिरप्यतिहर्षतः प्रथमतीर्थपतिं प्रणिपत्य सः । वसतये यतिनां प्रददौ तदा भरतभूमितले स्वमवग्रहम् । १ नृपतिपिण्डो-राजान्नम्। निमित्तकृतम्-साधून् उद्दिश्य हिंसादिकरणतो यद् भोजनादि कृतं तत् । आहृतम्-साधूनां भक्षणाय तेषां संमुखम् यद् आनीतं तत्-एतत्त्रयविशेषणीवीशष्ट भोजनं हिंसादिअनेकदोषजनकत्वेन न श्रमणानां कल्पते-इति । २ लुटितवत् । ३ दिवःप्रभुः-इन्दः । ४ अवग्रह-शब्दः अनुज्ञा-पर्यायप्रायः। 181॥ ७८॥ 500000000000000000000000000000000 0000000000000000000000000000000000000000000000 Jain Education national For Private & Personal Use Only 81 ww.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy