SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ इति वदत्सु सुरा-ऽसुर-किंनरेष्वधिजगाम स केवलिपर्षदि ॥७७॥ सकलतापहरं प्रशमात्मकं समयतो बहुतः सरसं मुनिः। सर्गः-३ अनुदिनं कवलोचयमेकशः स सततं बुमुजे त्वथ केवलम् ॥१११॥ [प्रथमतीर्थपतेः स्फटिकाचले गमनम्-] सकलकेवलिलोकविदूरितामलमनोऽणुगणैरिव निर्मिते प्रथमतीर्थपतिः समवासरत् यतिततिप्रयुतः स्फटिकाचले ॥११२॥ [प्रथमतीर्थपतिदेशना-] विविधशालसुशालितमुद्भुतं सदुपदेशसदो झुंसदो व्यधुः। चतुरचारुचतुर्मुखरूपभागिह दिदेश स धर्ममधमैभित् ॥११॥ [तदा च-भरतदानम्-] ४ादशशतद्विकसार्धमिदं तदा कनककोटिचयं भरतो मुदा । प्रभुसमागमनं वदतां नृणामिह वितीर्य गिरें तमवाप सः ४/अथ यथाविधिनैष परीय तं प्रथमतीर्थपतिं भरतेश्वरः। समभिनम्य विधाय च संस्तुति सह सहस्रदृशा समुपाविशत् ॥११॥8/ [भरतो जगाद-] भरतचक्रपतिगुरु-देशनामिह निशम्य गतच्छलवत्सलः। निजसहोदरभोगविभुक्तये सपदि सोऽपि जगाद जगत्पतिम् प्रभुरभाषत चक्रपते ! भव-प्रभवभङ्गरभोगभरे रतम् । १ केवलिनां हि मनांसि निरुपयोगीनि-अत एव तानि तर्विदूरितानि, तेषां केवलिविदूरितमनसाम्-अणूनां विमलत्वेन तैरणुभिरिव निर्मिते अत एव विमले 181 स्फटिकाचले। २ दासदो देवाः। ३ अधर्म भिनत्ति-इति । ४ गिरं-वाणीम् । 'तम्' इति “ लिङ्गमतन्त्रम्" इत्यनेन 'गिर' शब्दस्य पुंलिङ्गत्वेन, अन्यथा ४/ताम इति भवेत । अथवा 'तम्' इति कोटित्रयस्य विशेषणम्, गिरः-अन्तम् -'गिरन्तम्' इति समस्तं वा वाच्यम् । ५ इन्द्रो हि सहसरक-ति पौराणिकाः । O ॥७८ ĐANON PORNOON 0000000000000000000000000000000000000000000000086 00000000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy