________________
इति वदत्सु सुरा-ऽसुर-किंनरेष्वधिजगाम स केवलिपर्षदि ॥७७॥ सकलतापहरं प्रशमात्मकं समयतो बहुतः सरसं मुनिः।
सर्गः-३ अनुदिनं कवलोचयमेकशः स सततं बुमुजे त्वथ केवलम् ॥१११॥ [प्रथमतीर्थपतेः स्फटिकाचले गमनम्-] सकलकेवलिलोकविदूरितामलमनोऽणुगणैरिव निर्मिते
प्रथमतीर्थपतिः समवासरत् यतिततिप्रयुतः स्फटिकाचले ॥११२॥ [प्रथमतीर्थपतिदेशना-] विविधशालसुशालितमुद्भुतं सदुपदेशसदो झुंसदो व्यधुः।
चतुरचारुचतुर्मुखरूपभागिह दिदेश स धर्ममधमैभित् ॥११॥ [तदा च-भरतदानम्-] ४ादशशतद्विकसार्धमिदं तदा कनककोटिचयं भरतो मुदा । प्रभुसमागमनं वदतां नृणामिह वितीर्य गिरें तमवाप सः ४/अथ यथाविधिनैष परीय तं प्रथमतीर्थपतिं भरतेश्वरः।
समभिनम्य विधाय च संस्तुति सह सहस्रदृशा समुपाविशत् ॥११॥8/ [भरतो जगाद-] भरतचक्रपतिगुरु-देशनामिह निशम्य गतच्छलवत्सलः।
निजसहोदरभोगविभुक्तये सपदि सोऽपि जगाद जगत्पतिम् प्रभुरभाषत चक्रपते ! भव-प्रभवभङ्गरभोगभरे रतम् ।
१ केवलिनां हि मनांसि निरुपयोगीनि-अत एव तानि तर्विदूरितानि, तेषां केवलिविदूरितमनसाम्-अणूनां विमलत्वेन तैरणुभिरिव निर्मिते अत एव विमले 181 स्फटिकाचले। २ दासदो देवाः। ३ अधर्म भिनत्ति-इति । ४ गिरं-वाणीम् । 'तम्' इति “ लिङ्गमतन्त्रम्" इत्यनेन 'गिर' शब्दस्य पुंलिङ्गत्वेन, अन्यथा ४/ताम इति भवेत । अथवा 'तम्' इति कोटित्रयस्य विशेषणम्, गिरः-अन्तम् -'गिरन्तम्' इति समस्तं वा वाच्यम् । ५ इन्द्रो हि सहसरक-ति पौराणिकाः ।
O ॥७८
ĐANON PORNOON
0000000000000000000000000000000000000000000000086
00000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org