SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-सपरिवारयुगादिजिनानतेः सफलयामि निजं भवमद्य तत् । इति विनीतमतिः स यतिर्जवादेचलदुच्चपदः किल यावता ॥१०५५ ॥ ७६ ॥ 8 तावत्-बाहवलेः केवलम् 8/प्रशमसौम्यतमः स रजस्तमश्चयमयं परिहाय मनो मुनिः। भृशमलोकसुलोकविलोकनप्रदमवाप महः किल के 8 सुराणां स्तुतिः- उदनदन दिवि दुन्दुभयोऽभितः समभवन् कुसुमोत्करपृष्टयः । उपययुर्नवकेवलिनं मुनिं सुमनसः प्रमदात् प्रणिनंसवः ॥१०७॥४॥ विमलचीरसुशान्तरसां स्तुतिं प्रकटयद्भिरथो दिविद्गणैः । परिवृतो विवृतोत्सवसंमदैर्मुनिरयात् स रयात् प्रभुसंनिधौ ॥१०८५४ सुरवधूकृतमङ्गलगीतिको जिनपतिं च परीय विभावसुम् । . मुनिवरः स उवाह सकेवलश्रियमिह स्फुटमौक्तिक(सत्) प्रभाम् ॥१०९॥ 8 यदि न के बलिनोऽप्यभवन् समास्तदिह केवलिनोऽस्य भवन्त्वमी। १ रजसाम्, तमसां च चयमयं मनः । २ लोका-ऽलोकविलोकनकुशलम्-इति । ३ पणन्तुम्-इच्छवः-नम्राः सुमनसः देवाः,8 सज्जनाश्च । ४ दिविषदो-देवाः । ५ लोके हि विभावसुम्-अग्निम् परिक्रम्य विवाहो वर-वध्वोः प्रसिद्धः-एवम् अत्रापि बाहु-8 बलिः, विभावसुम्-केवलज्ञानरूपविभायुतं श्रीऋषभं परीय-प्रदक्षिणीकृत्य केवलेन सहितां श्रियम्-मुक्तिरमणीम् उवाह। श्री४ऋषभषक्षे-विभा-शब्दः केवलज्ञानप्रभावाचकः, वसु-शद्रश्च धनवाचकः । ६ पूर्व तावत् अस्य बाहुबलेः समाः-समानाः केपि बलिनो न अभवन् । परन्तु इह अस्मिन् काले (बाहुबलिकेवलितासमये) अस्य बाहुबले। समानाः अमी केलिनो भवन्तुइति हृदयम् । अत्र व-बयोरक्यं नेयम् । 0000000000000000000000000000000 9oOoooooooooooooOOOOOOOoOOOOOO 00000000000 505000000000 JainEducation ingroanal For Private & Personal Use Only 19w.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy