SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ चरित्रम् ॥७५॥ विदितवान् समयं च सुकेवलावरणकर्मविनाशकरं तदा ॥९८॥ श्रीयुगादिनिदेशेन बाहुबलिभगिनीद्धयेन 'अवतर आशु गजात्' इत्येवं बाहुरुपदिष्टः सर्गः-३ अथ युगादिजिनेशनिदेशतः स्वसयुगं समुपेत्य तदन्तिके। अवतराऽऽशु गजादपि बान्धवेत्यवददुच्चगिरा युगपत् तदा ॥९९॥४ प्रमुदितश्रवणस्तदुदीरितश्रवणतः श्रमणः स गतश्रमः। हृदि विचारयति स्म सविस्मयः किमु मम खसृवाक्यमिदं मृदु ॥१०॥ 8/न वंदतोऽनृतमादिजिनेशितुर्दहितरी हितरोपितमानसे। ___ न हि मतंगजमस्मि च संश्रितस्तदनयोर्गदितं किमु वेनि नो ? ॥१०॥ बाहुबलिविचारणा, तद्-माना-ऽपगमश्च- अहह ! तत्वयुतं च वचोऽनयोरहमवैमि बहिर्मुखधीयुतम् ।। यदिह मानमतंगजतोऽद्य मां द्रुतमिमे अवतारयतो हि ते ॥१०२॥४ शिवपथस्य हि यः खकनामजाक्षरयगेन करोति निषेधनम् । “तमविमान्य नु मा-नरिपुं कुधीरहमगां स्वपितुर्नतये न ही ॥१०॥४ भरतयुद्धमपास्य लघूनपि व्रतगुरून् शमिनः स्फुटकेवलान् । स्वमनसैव विकल्य विरोधयन्-अहमनल्पमदादर्तव्रतः ॥१०४॥8 ४१ 'वदतः' तृतीयपुरुषद्विवचनम् । २ हिते रोपित मानसं याभ्यां ते-। ३ वचसो विशेषणमेतत् । ४ प्रथमाद्विवचनम् । 8 18/५ 'मा-न' शब्दे 'मा'कार-'नकारी द्वौ अपि निषेधवाचकौ । ६ असत्यव्रतः। 8.७५॥ 100000000000000000000000000000000000000000000000 500000000000000000000000000000000000 Jain Education ational For Private & Personal Use Only ollyw.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy