SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-अधिबलेऽपि हि बाहुबलौ व्रतं श्रितवति प्रतिबुद्धमिव स्वयम् । ॥७४॥8 प्रविशति स्म तथा स्वगृहे यथा निरसरन्नहिचक्रमथैकदा ॥९१॥४ सर्गः-३ Bअथस षोडशयक्षसहस्रकैद्विगुणसंख्यनृपैश्च निषेवितः शुचिगुणाभिरितो द्विगुणाभिरप्यनुदिनं प्रमदाभिरमोद्यत चतुरशीतिमिताद्भुतवारणा-ऽश्व-रथलक्षदलैर्भटकोटिभिः। नवतिषप्रमिताभिरथो पुरैवियतससतिसंख्यसहस्रकैः ॥१३॥ सहितमद्भुतचक्रिपदं श्रितो नवनिधान-चतुर्दशरत्नभृत्।स्वसमयं समयन्तमयं तदा रसमयं न विवेद रसापतिः। 18. इतश्च-बाहुबलितपः- हिम-समीरण-रेणु-महातपा-ऽम्बुद्-लता-ऽहि-खगाश्रयदुःखदैः स ऋतुभिः सुमना न मनाक् कदाप्यचलि बाहुबलिर्बलिनो व्रतात् ॥१५॥ किमु वशी स्ववशीकृतवानमून् षडपि षड्रिपुजैत्रमहाव्रतः ।। सखिभिरेभिरथारिचयं निजं मुनिरजारयदाशु ++ तत् ॥१६॥ बाहुबलेः तपसा श्रीऋषभस्य ममता- जितषडर्शकभारतवर्षजित् ऋतुयुतं च स वर्षमिदं मुनिः।। निरशनो जितवान् कथमन्यथा निजपितुर्लभतां ममतां मताम् ॥९७॥8 इह युगादिजिनोऽस्य सहोदरीयुगलवाश्रवणाद् मदनाशनम् । १ इतः । २ संगच्छमानम् । ३ पु० खण्डितम् । ४ जितषडंशकभारतवर्षा हि भरतः, तं जयति इति-जितषडंशक-8 भारतवर्ष जित्-बाहुबलि:-तेन भरतस्य पराजयात् । ५ अशनरहितः-उपवासी । ६ श्रीऋषभदेवस्य-अधस्तने श्लोकद्वये सा 8,ममता परिस्फुटा । ७ मदस्य नाशनम् । Soo OoooooooOOOOOOOOOOOOOOOOOOOOOoooooooooo0 SOOOOOO0000000000000000000000000000000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy