________________
.
पुण्डरीक
=
50000000000000000000000000000000
स्वहृदभिग्रहयन्त्रितविग्रहो न हि महाऽऽग्रहितोऽपि वदत्यहो! ॥८ इति निशम्य स भारतभूपतिव्रतविभारतमाह निजानुजम् ।
सर्ग:-३ शिशिरयाऽथ रयान्निजया दशा मुनिवर ! स्पृश मां प्रशमस्पृहाcgl बाहुबलेः प्रसादःनवविभेव विवेकविवस्वतोनयनकान्तिरनेन निवेशिता भरतभूमिधरस्य मनोगुहामकृत दुःख़तमोरहिताक्षणात विगतसर्वधनोऽल्पधनादिव गलितविद्य इवाऽल्पपदस्मृतेः।अनुजलोचनगोचरमात्रतःप्रमुमुदे भरतो यतिबान्धवः भरतकृता बाहुबलिस्तुतिः- अथ मुनीश्वरमेनमनेनसं भरत एष मुदा भरतस्ततः।
विनयवान् नतवान् नुतनयं स्वमतितः प्रवितत्य च वाङ्मयम् ॥८७॥ बाहुबले राज्ये अन्यराजस्थापना-भरतप्रत्यावर्तनं च४ाइह च सोमयशाः प्रसरद्यशाः प्रचुरशौर्यमहा महतो यशात् (१)।
भरतभूपतिना बहलीपतिः स विहितोऽवहितोऽवनिपालने caus १४ बलभरैर्दधतीं पृथुवेपथु लघुकरग्रहवाननुरागिणीम्। उपवुभुक्षुरिलां भरतोऽविशंत् स्वनगरं मणिचित्रगृहान्तरम् यदनिविश्य न या (1) बुधमन्दिरं स किल बाहुबलिः परिखेदतः।
धिगिह वक्रचरित्रमिदं ममेत्यजनि चक्रमहो! प्रशमाभितम् ॥९॥8॥ १ व्रतस्य विभायां रतम् । २ अपापम् । ३ भरः-समूहः । ४ स्तुतवान् । ५ अकासन्तोऽपि यशव शब्दो भवेदी 18 क्वचित् । ६ वेपथुः-कम्पः ।
ShoooooG00000000000000000000000NOORos
-
000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org