SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ . पुण्डरीक = 50000000000000000000000000000000 स्वहृदभिग्रहयन्त्रितविग्रहो न हि महाऽऽग्रहितोऽपि वदत्यहो! ॥८ इति निशम्य स भारतभूपतिव्रतविभारतमाह निजानुजम् । सर्ग:-३ शिशिरयाऽथ रयान्निजया दशा मुनिवर ! स्पृश मां प्रशमस्पृहाcgl बाहुबलेः प्रसादःनवविभेव विवेकविवस्वतोनयनकान्तिरनेन निवेशिता भरतभूमिधरस्य मनोगुहामकृत दुःख़तमोरहिताक्षणात विगतसर्वधनोऽल्पधनादिव गलितविद्य इवाऽल्पपदस्मृतेः।अनुजलोचनगोचरमात्रतःप्रमुमुदे भरतो यतिबान्धवः भरतकृता बाहुबलिस्तुतिः- अथ मुनीश्वरमेनमनेनसं भरत एष मुदा भरतस्ततः। विनयवान् नतवान् नुतनयं स्वमतितः प्रवितत्य च वाङ्मयम् ॥८७॥ बाहुबले राज्ये अन्यराजस्थापना-भरतप्रत्यावर्तनं च४ाइह च सोमयशाः प्रसरद्यशाः प्रचुरशौर्यमहा महतो यशात् (१)। भरतभूपतिना बहलीपतिः स विहितोऽवहितोऽवनिपालने caus १४ बलभरैर्दधतीं पृथुवेपथु लघुकरग्रहवाननुरागिणीम्। उपवुभुक्षुरिलां भरतोऽविशंत् स्वनगरं मणिचित्रगृहान्तरम् यदनिविश्य न या (1) बुधमन्दिरं स किल बाहुबलिः परिखेदतः। धिगिह वक्रचरित्रमिदं ममेत्यजनि चक्रमहो! प्रशमाभितम् ॥९॥8॥ १ व्रतस्य विभायां रतम् । २ अपापम् । ३ भरः-समूहः । ४ स्तुतवान् । ५ अकासन्तोऽपि यशव शब्दो भवेदी 18 क्वचित् । ६ वेपथुः-कम्पः । ShoooooG00000000000000000000000NOORos - 000000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy