________________
पुण्डरीक-ठूस सुचिरं शुचिरन्तरिलापतिः समनुचिन्त्य घनाश्रुविमिश्रदृक् ।
चरित्रम् ॥ ७२ ॥ ४
सपदि बाहुबलि प्रणिपत्य तं विनयवान् गति स्म सगद्गदम् ॥७७ -३ भरतप्रार्थनाशपथलोपिनि पापिनि तापिनि त्वमकरो रण ऊर्ध्वकरी दयाम् ।
अयि मयि प्रविधाय तथाऽद्य तां नरपतित्वमलंकुरु निर्मम! ॥७८॥ परिहतस्य समग्रसहोदरैः सुकृतगात्रमिदं मम सांप्रतम् ।
अपयशोरिपुभिः परिवेष्टितं त्वदितरेण न बान्धव ! रक्ष्यते ॥७९॥18 ऋषभनन्दन ! वीरशिरोमणे ! कुचरितानि विषह्य नु चक्रिताम् ।
श्रय कृपाश्रय ! दास्यमहं श्रये तव बलेन हि बाहुबले ! जितः ॥८॥8 त्वमथ चकवचोऽमृतबिन्दना नुद तनोः तनुतापममुं मम ।
इति विलापपरं तमिलापति निजगदुः सचिवाः शुचिर्वाचिनः ॥८॥18॥ सचिवानां वाणी- त्वदनुजो मनुजोतम! निस्तमापदमदः सुयतिव्रतमाश्रितः ।
भवपरिभ्रमदं प्रसरन्मदं श्रयति चक्रिपदं न शिवेच्छया ॥८२॥8 भरतवासव ! संपिहिताश्रवस्तव सहोदर एष महामुनिः। 18१ अन्तःशुचिः । २ सप्तसीएकवचनम्, पुस्तके तु 'रणस' इति दुर्गम् । ३ दूरीकुरु । ४ शुचि पक्ति इति शुचिषाचिन् । ४५. तमोहीनं पदम् ।
50000000000000000000000000000000000000000000
000000000000000000000000000000000000000
॥ ७२ ।
Jain Education Inter
nal
For Private & Personal Use Only
wwwtinelibrary.org