SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-ठूस सुचिरं शुचिरन्तरिलापतिः समनुचिन्त्य घनाश्रुविमिश्रदृक् । चरित्रम् ॥ ७२ ॥ ४ सपदि बाहुबलि प्रणिपत्य तं विनयवान् गति स्म सगद्गदम् ॥७७ -३ भरतप्रार्थनाशपथलोपिनि पापिनि तापिनि त्वमकरो रण ऊर्ध्वकरी दयाम् । अयि मयि प्रविधाय तथाऽद्य तां नरपतित्वमलंकुरु निर्मम! ॥७८॥ परिहतस्य समग्रसहोदरैः सुकृतगात्रमिदं मम सांप्रतम् । अपयशोरिपुभिः परिवेष्टितं त्वदितरेण न बान्धव ! रक्ष्यते ॥७९॥18 ऋषभनन्दन ! वीरशिरोमणे ! कुचरितानि विषह्य नु चक्रिताम् । श्रय कृपाश्रय ! दास्यमहं श्रये तव बलेन हि बाहुबले ! जितः ॥८॥8 त्वमथ चकवचोऽमृतबिन्दना नुद तनोः तनुतापममुं मम । इति विलापपरं तमिलापति निजगदुः सचिवाः शुचिर्वाचिनः ॥८॥18॥ सचिवानां वाणी- त्वदनुजो मनुजोतम! निस्तमापदमदः सुयतिव्रतमाश्रितः । भवपरिभ्रमदं प्रसरन्मदं श्रयति चक्रिपदं न शिवेच्छया ॥८२॥8 भरतवासव ! संपिहिताश्रवस्तव सहोदर एष महामुनिः। 18१ अन्तःशुचिः । २ सप्तसीएकवचनम्, पुस्तके तु 'रणस' इति दुर्गम् । ३ दूरीकुरु । ४ शुचि पक्ति इति शुचिषाचिन् । ४५. तमोहीनं पदम् । 50000000000000000000000000000000000000000000 000000000000000000000000000000000000000 ॥ ७२ । Jain Education Inter nal For Private & Personal Use Only wwwtinelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy