________________
पुण्डरीक- 8 स्तुत्वेत्थं मुखरमुखः प्रमोदसंगी संगीतं शुचि विरज्य तत् पुरस्तात् ।
॥ ७१ ॥
८
१२
चरित्रम्
सौधर्म समगमद् देवराजः संयुक्तः सकलसुरैः प्रहृष्टचित्तैः ॥७१॥ ४ सर्गः - ३ । इति श्रीबाहुबलिमहिमोदयः ।
भरतस्य विमर्शःपरिहृताखिलशस्त्रसमुच्चयं स्वमंनुजं विगलद्विषयेन्द्रियम् ।
भरत एष विलोक्य पुरः स्थितः प्रविममर्श सुविस्मितदुःखितः ॥ ७२ ॥
| विरहकृत्सकलैरपि बान्धवैर्धिमिदमस्तु सुचक्रिपदं मम ।
ननु मधूकतरोः फलजन्म किं सरसपत्रविनाशि न निन्द्यते ? ॥७३
बलिभुजैकदृशाऽपि निजं बलिं परिजनेन विभज्य विभुञ्जता ।
Jain Education International
विहगकेन नु नेत्रशतायितं तदहमस्य समोऽस्मि न संप्रति ॥७४॥
दुरिततोऽस्तबलो विजितो ध्रुवम् ॥ ७५ ॥
मम विभुः स युगादिविभुर्भवेदिति वदन्तममुं प्रर्जिगीषता । न गणितो जनकोsपि मया ततो विजितवान् भुवनं कृतकेवलोत्सव ! भवान् सुकृतादहमग्रतः । ऋषभभक्तममुं परिखेदयन् - असुकृतिश्च श्रितवांश्च पराभवम् ॥ ७३ ॥
१ स्वकीयम् - लघुबन्धुम् । २ बलिभ्रुक् काकः । ३ शतं नेत्राणां यस्य असौ नेत्रशतः - तद्वद् आचरितम् - एकदृशाऽपि काकेन सपरिजन भोजनं कुर्वता नेत्रशतायितम् । ४ प्रजेतुम् इच्छता । ५ नास्ति सुकृतिर्यस्य ।
For Private & Personal Use Only
॥ ७१ ॥
www.jainelibrary.org