SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक- 8 स्तुत्वेत्थं मुखरमुखः प्रमोदसंगी संगीतं शुचि विरज्य तत् पुरस्तात् । ॥ ७१ ॥ ८ १२ चरित्रम् सौधर्म समगमद् देवराजः संयुक्तः सकलसुरैः प्रहृष्टचित्तैः ॥७१॥ ४ सर्गः - ३ । इति श्रीबाहुबलिमहिमोदयः । भरतस्य विमर्शःपरिहृताखिलशस्त्रसमुच्चयं स्वमंनुजं विगलद्विषयेन्द्रियम् । भरत एष विलोक्य पुरः स्थितः प्रविममर्श सुविस्मितदुःखितः ॥ ७२ ॥ | विरहकृत्सकलैरपि बान्धवैर्धिमिदमस्तु सुचक्रिपदं मम । ननु मधूकतरोः फलजन्म किं सरसपत्रविनाशि न निन्द्यते ? ॥७३ बलिभुजैकदृशाऽपि निजं बलिं परिजनेन विभज्य विभुञ्जता । Jain Education International विहगकेन नु नेत्रशतायितं तदहमस्य समोऽस्मि न संप्रति ॥७४॥ दुरिततोऽस्तबलो विजितो ध्रुवम् ॥ ७५ ॥ मम विभुः स युगादिविभुर्भवेदिति वदन्तममुं प्रर्जिगीषता । न गणितो जनकोsपि मया ततो विजितवान् भुवनं कृतकेवलोत्सव ! भवान् सुकृतादहमग्रतः । ऋषभभक्तममुं परिखेदयन् - असुकृतिश्च श्रितवांश्च पराभवम् ॥ ७३ ॥ १ स्वकीयम् - लघुबन्धुम् । २ बलिभ्रुक् काकः । ३ शतं नेत्राणां यस्य असौ नेत्रशतः - तद्वद् आचरितम् - एकदृशाऽपि काकेन सपरिजन भोजनं कुर्वता नेत्रशतायितम् । ४ प्रजेतुम् इच्छता । ५ नास्ति सुकृतिर्यस्य । For Private & Personal Use Only ॥ ७१ ॥ www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy