SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 166॥ पुण्डरीक एनं तं किमहह हन्मि मुष्टिनाऽहं हन्तव्या न विगतचेतना धीरैः ॥१४॥ स्वगोत्रे किल न हि बुद्धयते विनाशो मर्यादामिति न मुमोच चक्रमेतत् । एतस्मादपि भृशहिंस्रतो नृशंसः स्वं बन्धुं भरतमहं रुषा जिघांसन् ॥६५॥ ना किमु विरुणद्धि मां कदापि लोभायर्यदिन विचेतनीकृतः स्यात् । एतांश्च ध्रुवमपराधिनोऽन्तरारीन् जेष्यामि स्वयमिह जैनदीक्षयाऽहम् .. बाहुबलिना केशलोचः कृतःइत्यन्तविमलतरः सुधीः सुधीरो निश्चित्योद्धृतमुष्टिनाऽमुनैव बाहुः। मौलिस्थान द्रुतमुदमूलयत् समूलान् मूलानि स्वभवतरोरिवैष केशान् ॥६७॥8 लघुकान् कथं नमामि?8 एषोऽहं न हि विनतोऽग्रजस्य बन्योानाढ्यानपि लघुकान् कथं नमामि। तत्तुल्यो यदि च भवामि केवलद्धा तत् तातान्तिकमुपयामि नान्यथाऽहम् ॥६८॥8 १२ कृत्वेति स्वमनसि निश्चला प्रतिज्ञा योगीन्द्रो विमलदनङ्गसंगरङ्गxx। समधित सत्समाधिमाधि-व्याधिद्रूत्खननकुठारकं कठोरम् ॥ धावित्वा प्रतिभरतं प्रकोपमल्लं हन्ति स्म स्व-परगतं य एक एव । योऽक्षीणं व्यधित कुलाय कीर्तिदानं सोऽख्यात् त्रिभुवनवीरवीरमुष्टिः ॥७॥ १ मूढाः । २ हिंस्रम्-हिंसाकरणस्वभावम् । ३ बाहुबलिः । पु० नास्ति । ४ पुस्तके न स्पष्टं प्रतीयते । 00000000000000 00000000000000000000000000 3000000000000000000000000000000000000000000000000 ___Jain Education IXImational, For Private & Personal Use Only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy