________________
166॥
पुण्डरीक
एनं तं किमहह हन्मि मुष्टिनाऽहं हन्तव्या न विगतचेतना धीरैः ॥१४॥ स्वगोत्रे किल न हि बुद्धयते विनाशो मर्यादामिति न मुमोच चक्रमेतत् ।
एतस्मादपि भृशहिंस्रतो नृशंसः स्वं बन्धुं भरतमहं रुषा जिघांसन् ॥६५॥ ना किमु विरुणद्धि मां कदापि लोभायर्यदिन विचेतनीकृतः स्यात् ।
एतांश्च ध्रुवमपराधिनोऽन्तरारीन् जेष्यामि स्वयमिह जैनदीक्षयाऽहम् .. बाहुबलिना केशलोचः कृतःइत्यन्तविमलतरः सुधीः सुधीरो निश्चित्योद्धृतमुष्टिनाऽमुनैव बाहुः।
मौलिस्थान द्रुतमुदमूलयत् समूलान् मूलानि स्वभवतरोरिवैष केशान् ॥६७॥8 लघुकान् कथं नमामि?8 एषोऽहं न हि विनतोऽग्रजस्य बन्योानाढ्यानपि लघुकान् कथं नमामि।
तत्तुल्यो यदि च भवामि केवलद्धा तत् तातान्तिकमुपयामि नान्यथाऽहम् ॥६८॥8 १२ कृत्वेति स्वमनसि निश्चला प्रतिज्ञा योगीन्द्रो विमलदनङ्गसंगरङ्गxx।
समधित सत्समाधिमाधि-व्याधिद्रूत्खननकुठारकं कठोरम् ॥ धावित्वा प्रतिभरतं प्रकोपमल्लं हन्ति स्म स्व-परगतं य एक एव ।
योऽक्षीणं व्यधित कुलाय कीर्तिदानं सोऽख्यात् त्रिभुवनवीरवीरमुष्टिः ॥७॥ १ मूढाः । २ हिंस्रम्-हिंसाकरणस्वभावम् । ३ बाहुबलिः । पु० नास्ति । ४ पुस्तके न स्पष्टं प्रतीयते ।
00000000000000 00000000000000000000000000
3000000000000000000000000000000000000000000000000
___Jain Education IXImational,
For Private & Personal Use Only
www.jainelibrary.org