________________
00000000000000
पुण्डरीक-8|चक्रेशो निजमनुजं जिघांसुराशुक्रोधोऽयं स्फुटमिव पिण्डितं स्वहस्तात् । ॥ ६९॥8
ज्वालालीजटलमिदं मुमोच चक्रं कल्पान्ताऽम्बुधर इवाऽशनि प्रगर्जन ॥५९॥8:-३ "तच्चक्रं प्रथि शर-शक्ति-कुन्त-खड्गै राजन्यैरपि परितः प्रहण्यमानम् ।
संप्राप्तं लघु लघुकार्षभेः समीपे किं मूतॊ भरतनृपप्रताप एषः ॥३०॥ चक्रं विफलम्षदखण्डावनिविजयी ममाऽपि नेता ह्येताभ्यां जित इति दृष्टिदोषहत्यै।
चक्रं तत् खलु बहलीश्वरस्य बाह्वोरात्मानं भ्रमणपदे चकार हर्षा बाहुबलिना ऊवीकृतो मुष्टि:चक्रेऽस्मिन् गतवति चक्रवर्तिपाणी रोषेणाऽरुणनयनो दृढाग्रमुष्टिम् ।।
दोर्दण्डं त्वरितमुदस्य बाहुयोद्धाऽधाविष्टाऽग्रजमपि बान्धवं जिघांसन् ॥६२॥ हा! चक्री हत इति वादिभिः सुरेन्द्रयों रुद्धो न खलु तमेव बाहुवीरम् ।
तजन्मा ललिततरो विवेक एको रुड्वाऽस्थादिति बली सुतोऽपि (2) ॥३३॥8 बाहुबलेविवेकोद्गमः-वैराग्यं चलोभे-यादिभिरवजित्य यो विचेतीचक्रे तद्गतपरमात्मधैर्य इत्थम् ।
१ अनुज लघुबन्धुम् । २ अशनि विद्युतम् । ३ शीघ्रम् । ४ नेत्राभ्याम्-नेत्रयुद्धे चक्रस्वामी भरतो नेत्राभ्यां जित-81 ४/इति । ५ अपूर्ण प्रतीयते, नातो विशदीकर्तुं शक्यते।
ooooDecO00000000
500000000000000000000000000
H६९।
Jain Education Inter
nal
For Private & Personal Use Only
wwginelibrary.org
x