________________
एण्डरीक
हन्ति स्म स्वभटविलोचनाश्रुनीरैः सार्धं सोऽपतदहहा! बलस्य गर्वः ॥५२॥ श्रीखण्डद्ववनियहरखण्डनक्तिव्याक्तिस्तं प्रगुणयति स्म बाहवीरः ।
मात्सर्येऽप्यमलतरः कुलस्य भावः स्यादग्नाविव रत्नकम्बलस्य ॥५३॥ दण्डयुद्धम्आक्षेपादतिखररोषरूक्षवीक्षौ दोर्दण्डस्थितदृढदण्डतः प्रचण्डौ ।
द्वावेतौ भुवनभयंकरौ मिथोऽपि गर्जन्तावथ समधावतां जवेन ॥५४॥ तत्र श्रीभरतनृपोऽथ बाहुभ्यूपं त्वाजानु प्रकटविभोऽपि वज्रमूर्तिम् ।
शीर्षस्योपरि घनघातपातनेन वेगेनाऽभिधरणि मज्जयांचकार ॥५५॥8 एकाङ्कादिव स इलाललात् सहेलं कृष्ट्वाऽही त्वरितमखण्डचण्डदण्डात् ।
चक्रीशं शिरसि निहत्य कण्ठदघ्नं भूपीठे हठकठिनो न्यमन्जयत् तम् ॥५६॥8 ४ दैवं हाऽस्त्विति सुभटा' अपि ब्रुवन्तः शस्त्राणि स्वभुजमदैः समं विमुच्य।
कुद्दालान् जगृहुरथेशरत्नलोभात् मान्यः स्यात् क्वचिदपि कार्यतो हि हीनः । ॥५७ आकष्ट (टः) शिशिरजलैर्विलीनमूर्छश्चक्रीशः कथमहमेष वाऽत्र भूमौ ।
इत्यन्तर्भरतपतिः स संशयानश्चक्रेण श्रित उरुभानुना करा बाहुबलिघाताय चक्रक्षेपः-- १ रत्नकम्बलं हि तापसनिशने शीतलम, शीतसन्निधाने च उष्णं जायते इति श्रुतिः। २ पादौ। ३ विशालकिरणेन 181
0000000000000000000000000000000000000000000
300000000000000000000000000000000000
000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org