SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ॥६७॥ पुण्डरीक इत्युच्चैरमरगिरः स्मितोज्ज्वलाभाः संरंभान्नभसि भृशं विलेसुराशु ॥४६॥ ___ स्वरयुद्धम् सर्ग:-३ "चक्रीशो नयनजितोऽपि बाहुभूपं गर्वोचस्वररणहेतवे जवेन । ___ आह्वयतेऽनुमतेनोन्मृगेन्द्रनादं बाधिर्यप्रदमथ नाकि-नाग-नृणाम् ॥४७॥ स्वस्थेषु त्रिभुवनेषु बाहुवीरः सिंहस्य ध्वनितमप्रथत् प्रतापी। ___एतेनाऽभवदचला चलाऽचलानाण्यापेतुः किल कुकुभामिभा मुमूर्छः ॥४८॥ 8 मुष्टियुद्धम्१चक्रेशो वचनरणेन निजितोऽपि धैर्यानः किल बहलीश्वरं स्वयं सः। आह्वास्त द्रुतमथ पुष्टमुष्टियुद्धे मुञ्चेयुः किमवचनै रणं भुजालाः ॥४९॥8| 18/आस्फाय स्फुटमवनीभुजी भुजौ स्वावुत्पाट्योत्कटतरपुष्टिमेकहस्तम् । शोणाँक्षी पदपरिकम्प्रभूमिपीठौ दिग्नागाविव रुषितौ दधावतुस्तौ १२ यत्पाणिः सकलदलेन नाम्यते न तस्योच्चैर्भरतपतेस्तु मुष्टिसृष्टेः।। श्रीबाहुर्विगतमनाः शिरो धुनानः संरेजे मुदित इव प्रहारतोऽस्मात् ॥५१॥8| 8तां मूर्छा द्रुतमवमत्य बाहराजश्चक्रीशं पटरवटी स्वमुष्टिनैषः। १ विलासं चक्रुः । २ अचला पृथ्वी । ३ अचलाग्राणि गिरिशिखराणि । ४ अवचनैः-निन्दितवचनैः । ५ बाहुबलाः । 8 18| ६ आस्फाल्य । ७ रक्तनेत्रौ । ८ ग्रीवाया ऊर्श्वभागे-भाषायां 'डोक उपर' । SSOOOOOOOOON 20000000000000000000000 50000000000000000000000000000000000000000000000000000 18॥६७॥ Jain Education national For Private & Personal Use Only wiainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy