________________
ही भरतनृपोऽस्ति चक्रवश्या शितायुधैर्युवाभ्याम् ।
६६
वान नभास्थः ॥४
पुण्डरीक
न्यायस्थो भरतनृपोऽस्ति चक्रवश्यः त्वं मानिन् ! विनयपरोऽस्य शिक्षणीयः ॥३९॥ चरित्रम्। हा-वाग्भ्यां भुज-युग-मुष्टि-दण्ड-युद्धोद्धव्यं न तु निशितायुधैर्युवाभ्याम् ।
सर्गः-३ अत्रार्थ ननु शपथो युगादिभर्तुरित्येतो सुरपतिरूचिवान् नभास्थ एताभ्यामिति वचने प्रतिश्रुतेऽन्यान् वीरांश्च प्रथमजिनाज्ञया निषिध्य ।
अङ्गाङ्गिमधनकृते तयोः सुरेन्द्रश्चक्रेऽस्यां भुवि सलिलप्रसूनवर्षम् ॥४१॥|8 अक्षियुद्धम्18वीरेन्द्रौ मददृढमानसौ समानौ तावन्धी इव सुभृताऽवनिमितोर्मी ।
. आयातौ रणविधये रणोर्वरायां द्वौ सूर्यो नभसि महाममित्येव ॥४२॥ तावुच्चै कुटियुगौ स्थिर।ग्रतारौ गौराङ्गो दृढमहिमोच्चवीरलक्ष्म्योः ।
प्रासादाविव नवतोरणौ विनीलपाञ्चालीयुगलयुतौ कृतौ सुवर्णैः ॥४३॥ देवानामवनिभुजां च लोचनौघैटेग्युग्मं युगपदपि श्रितं तयोस्तत् ।
नैवाल्पं किमपि विवेद भारखेदं दुष्पापात् सदृशसंगमादिवाऽत्र ॥४४॥8 भाव्येषोऽप्रतिदर्शनोऽस्मदने तत् तस्मिन्नपि समशीर्षिका धरासु ()।
इत्यन्तर्भरतदृशौ विचिन्त्य बाष्पं संवेगादिव गिरतः स्म संनिमिथ्या ॥४५॥४ निर्विघ्नं ननु बहलीश्वरेण राज्ञा प्रत्यक्षं त्रिभुवनवासिनां जितं भोः!।
१ निशितम्-तीक्ष्णम् । २ प्रधनम्-युद्धम् । ३ सुभृतौ अनिमितोमर्मी-इति पदच्छेदः। ४ प्रमातुमिच्छा प्रमित्सा। ॥६६॥
1000000000000000000000000000000000000000000000000
000000000000000000000000000000000000000
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International