SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-ठभूमीन्द्र ! प्रणयपर ! त्वमग्रज स्वं हर्षेण दुतमिह किं न सत्करोषि । संरंभो भरतमभिप्रयाणकस्य पश्य स्वे मनसि शुभो विभाति किं भोः! ? ॥३२॥ अद्य श्रीभरतविभुः प्रयाणमेकं त्वभ्राता स्वयमयमिच्छतीह पूज्यः। प्रीत्याऽस्मिन् विनयपवित्रितां सुकीर्ति स्वामित्वं सकलभुवश्च संगृहाण ॥३३॥ देवेन्द्रं गरिमगभीरधीरसेनानेताऽसौ स्मयमयहास्यगर्भमूचे। वृद्धत्वाद् यदि मम सत्कृति नतिं वा गृह्णीयादयमथ तत् करोमि वेगात् ॥३४॥ ईशोऽहं भुवनजयी बलूलबाहुरित्युच्चैनिनमयिषुबलादसौ माम्। एनं न त्रिदिवपते! ततो नमामि गर्वाये नरि विनयो नयोदितो न ॥३५॥ अस्याद्याऽप्यथ न विनष्टमस्ति किञ्चित् तद्यातु स्वपुरमसौ निवृत्त्य वेगात् । त्वद्वाक्यादहमपि संगरप्रतिज्ञा मुक्त्वेमा त्रिदिवपते ! ध्रुवं निवर्त ॥३६॥ छाएषोऽन्यान् मदरहितान् विधाय भूपान् उन्मत्तो मदगजवद् गजान् समग्रान् । निनिद्रीकृतमथ मामनेकपारिं यद् योडं त्वभिलषतीह तद् त्रैलोक्योत्तममभिनम्य तातैमीशं सत्यत्वात् समदेमिदं मदुत्तमाङ्गम् । नैवाऽन्यं नमति परत्र चेहलोके को हित्वा मुकुटमहो! घटं विभर्ति ॥३ विस्मित्याऽवददथ वासवो महीशं वैषम्यं विपुलमते! मतेर्ममाऽत्र । १ बलूल-बलिष्ठम् । २ नमयितुमिच्छुः । ३ अनेकपारि सिंहम् । ४ तातम्-ऋषभदेवम् । ५ समद-मदसहितम् । Co000000OOGLEOOOOO000000000000000 Coooooooooooooooo09e9e996 Jain Education Inilaltional For Private & Personal use only Alw.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy