________________
६४॥
000000000
पुण्डरीक-प्रक्रान्तं स्वयमथ युद्धमार्षभिभ्यां वीरभ्याममरवरा निरीक्ष्य सर्वे ।
परिश्रम विश्वस्य प्रलयभयात् प्रकम्पमाना आजग्मुर्नभसि समुल्लसद्विमानाः ॥२२॥ द्वयोरार्षभ्योः इन्द्रेण सह संवादःगीर्वाणविजयगिरं पुरो गिरद्भिः संयुक्तं सुरपतिरस्य दृष्टिसंज्ञम् ।
संप्राप्याऽगदचितं चितं च युक्त्या सदाक्यं भरतनृपाऽऽत्तरप्रशान्त्यै ॥२६॥ भोश्चक्रिनिखिलमिलातलं विजित्य संग्रामं निजभुजखर्जभञ्जनाय ।
आरिप्सुः सह लघुबन्धुना त्वं किं लज्जा परिरभसे स्वयं न देहे ॥२७॥ स्मित्वोचे भरतमहीमहेन्द्र इन्द्र! त्वं स्वर्गाधिप! न हि वेत्सि कार्यतत्वम्।
स्वभ्रात्रा कलहमहो ! कदापि कोऽपि किं कण्डूकलितकरो नरः करोति ॥२८॥8 चक्रं तु प्रविशति नैव शस्त्रगेहे शान्तत्वे मन इव दुर्मदेऽजितेऽस्मिन् ।
आत्मत्वं सुविमल केवलौजसाऽऽयं विश्वान्तर्मम च पिधीयमानमस्ति ॥२९॥ १२ तचक्रं झटिति निवेश्य शस्त्रधाम्नि माता मयि नमतादथैकवारम् ।
बेगेनाऽपहरतु सर्वकार्यचक्रं भूपीठे भवतु विभुस्ततः स एव ॥३०॥ 18/श्रुत्वेदं भरतवचः सुनीतिपूतं स्वर्माथो लघुमृषभाङ्गाजं समेत्य ।
नाभेयाङ्गज ! जय वीरवारवर्य ! व्याहृत्येत्यवदद् हृदो मुदर्थम् ॥३१॥ १ आरम्भं कर्तुमिच्छुः ।
॥६४॥
OooooOONOAAAAAOOOOOOoooo
00000 000000000
Jain Education in rational
For Private & Personal Use Only
ainelibrary.org