________________
पुण्डरीक-प्रेोऽयं निजशिरसा हयो रयोच्चारांऽहिभ्यां रदनयुगाऽऽक्रमाद् गजस्य । स्कन्धेऽस्य स्वपतिमरोपयद् हतारिः किं न स्यादतिगुरुता सुशिक्षितेभ्यः ॥१८॥
सर्गः-३ क्षतबहकुम्भिकुम्भमुक्ताकीर्णायां रुधिरिमकुङ्कुमारुणायाम्।
तत्रोया भटधटनाटयसंकटायां किं कुर्यान्न यमनृपः पुरप्रवेशम् ॥ दयायुक्तो बाहुभूप:सस्फोटं कुन्त-हय-हस्ति-योधदेहप्रस्फोटं स्फुटमवलोक्य बाहुभूपः ।
आश्लिष्टो हृदि दयया रयात् स वीरो धौढियो दृढमिति चिन्तयाँबभूव ८४संमः करटिभटादिकीटकोटीसंमर्दोत्कटकलुषं प्रजायमानम् ।
धर्मज्ञो बलसहितोऽप्युपेक्षमाणः किं लज्जे निजकुलती दयावंतों न? ॥२१॥ वातूलो रणदहनेऽस्त्रदीपिते य इङ्गालानिव सुभटान प्रदह्यमानान् ।
___सोच्छ्वासो निकटगतोऽप्युपेक्षतेऽसौ निर्जीवो ध्रुवमिह चर्ममात्रिकेव ॥रशाह मनसि विचार्य वीरराजः स प्रेषीत् तदनु निजाग्रजाय दूतम् ।
तद्वाक्याद् भरतनृपोऽत्रपो रणाय प्राचालीत् खयमर्थ बन्धनायुयुत्स आयात भरतमहीमहेन्द्रमेनं दृष्ट्वाऽसौ समरकृते गृहीतदक्षः।
राजन्यैः स कनककण्टकैः परीतः प्रारूढः कलभमिलापतिश्चचाल ॥२४॥ १ कौक्षेय:-असिः । २ धटं भाषायाम् 'धड' इति ख्यातम् । ३ पुस्तके कुत-तच अस्पष्टम् ।
समाळdodc00000000000000000000033000
युयुत्सु ॥२३
250SOOCcSon:
Jain Education ng mational
For Private & Personal Use Only
Jaw.jainelibrary.org