SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-प्रेोऽयं निजशिरसा हयो रयोच्चारांऽहिभ्यां रदनयुगाऽऽक्रमाद् गजस्य । स्कन्धेऽस्य स्वपतिमरोपयद् हतारिः किं न स्यादतिगुरुता सुशिक्षितेभ्यः ॥१८॥ सर्गः-३ क्षतबहकुम्भिकुम्भमुक्ताकीर्णायां रुधिरिमकुङ्कुमारुणायाम्। तत्रोया भटधटनाटयसंकटायां किं कुर्यान्न यमनृपः पुरप्रवेशम् ॥ दयायुक्तो बाहुभूप:सस्फोटं कुन्त-हय-हस्ति-योधदेहप्रस्फोटं स्फुटमवलोक्य बाहुभूपः । आश्लिष्टो हृदि दयया रयात् स वीरो धौढियो दृढमिति चिन्तयाँबभूव ८४संमः करटिभटादिकीटकोटीसंमर्दोत्कटकलुषं प्रजायमानम् । धर्मज्ञो बलसहितोऽप्युपेक्षमाणः किं लज्जे निजकुलती दयावंतों न? ॥२१॥ वातूलो रणदहनेऽस्त्रदीपिते य इङ्गालानिव सुभटान प्रदह्यमानान् । ___सोच्छ्वासो निकटगतोऽप्युपेक्षतेऽसौ निर्जीवो ध्रुवमिह चर्ममात्रिकेव ॥रशाह मनसि विचार्य वीरराजः स प्रेषीत् तदनु निजाग्रजाय दूतम् । तद्वाक्याद् भरतनृपोऽत्रपो रणाय प्राचालीत् खयमर्थ बन्धनायुयुत्स आयात भरतमहीमहेन्द्रमेनं दृष्ट्वाऽसौ समरकृते गृहीतदक्षः। राजन्यैः स कनककण्टकैः परीतः प्रारूढः कलभमिलापतिश्चचाल ॥२४॥ १ कौक्षेय:-असिः । २ धटं भाषायाम् 'धड' इति ख्यातम् । ३ पुस्तके कुत-तच अस्पष्टम् । समाळdodc00000000000000000000033000 युयुत्सु ॥२३ 250SOOCcSon: Jain Education ng mational For Private & Personal Use Only Jaw.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy