________________
४
पुण्डरीक-बीती दोषी यमजनको भशारुणास्यः संत्रास्य स्वपतियुता लघूड-युक्तम् । सन्यैद्यौँः स निजकरचालरता (1) वेगेनानणुरणतौर्यगजितानि ॥१२॥
सर्गः-३ ""दन्तायाऽभ्युदितचमूसमूहमल्लद्वन्द्वस्यापरगिरि-पूर्वशैलसंस्थौ।
चन्द्रा-ऽकौं प्रसृतमहामयूखदण्डानुद्दण्डान् विदंधतुरत्नरालभागे ॥१३॥ अश्वोऽश्वं प्रति सुभटो भटं च नागो नागेन्द्रं भुवि रथिनं रथीह खे तु।
उन्नादप्रतिनिनदं रजो रजश्चाभ्यायासीद् दलयुगलस्य भावनैक्यात् ॥१४॥ नाराचस्फलनभवस्फुलिङ्गभाराभाराढये समररजोमहान्धकारे ।
आः ! केषामहरदसौ न जीवितद्रव्याणि प्रबलतरोऽत्र कालचौर ? ॥१॥8 प्रथमजिनेश्वरपूजाकृत्वा तौ प्रथमजिनेश्वरस्य पूजां युद्धाय स्थिरमनसौ तदाऽऽर्षभी द्वौ।
सन्नाह्योत्कटकटकान्यकारयेतां कः सूरः स्वसुतहिताय नोद्यतेत ? ॥१६॥8॥ युद्धवर्णनाआकाशे करतललीलयैव वीररुत्क्षिप्ताः पृथुकुथैसंयुताः करीन्द्राः।
भूयांसो भुवि सहसाऽसिताः पतन्त उत्पक्षा बलनिचयभ्रमं वितेनुः ॥१७॥ १ यमजनका सूर्यः । २ उडूनि नक्षत्राणि । ३ न प्रतीयते स्पष्टम् । ४ नाराच: लोहमयो बाणः । ५ भारस्य आभा, तया राब्धे । ६ पुस्तके न स्पष्टम् । ७ कुथः-भाषायाम्-हाथी उपर नाखवानी झूल ।
666666666ल्लक
పాటించుదమయం 1000గారం
3900ROOOK
Jain Education International
For Private & Personal use only
www.jainelibrary.org