SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ४ पुण्डरीक-बीती दोषी यमजनको भशारुणास्यः संत्रास्य स्वपतियुता लघूड-युक्तम् । सन्यैद्यौँः स निजकरचालरता (1) वेगेनानणुरणतौर्यगजितानि ॥१२॥ सर्गः-३ ""दन्तायाऽभ्युदितचमूसमूहमल्लद्वन्द्वस्यापरगिरि-पूर्वशैलसंस्थौ। चन्द्रा-ऽकौं प्रसृतमहामयूखदण्डानुद्दण्डान् विदंधतुरत्नरालभागे ॥१३॥ अश्वोऽश्वं प्रति सुभटो भटं च नागो नागेन्द्रं भुवि रथिनं रथीह खे तु। उन्नादप्रतिनिनदं रजो रजश्चाभ्यायासीद् दलयुगलस्य भावनैक्यात् ॥१४॥ नाराचस्फलनभवस्फुलिङ्गभाराभाराढये समररजोमहान्धकारे । आः ! केषामहरदसौ न जीवितद्रव्याणि प्रबलतरोऽत्र कालचौर ? ॥१॥8 प्रथमजिनेश्वरपूजाकृत्वा तौ प्रथमजिनेश्वरस्य पूजां युद्धाय स्थिरमनसौ तदाऽऽर्षभी द्वौ। सन्नाह्योत्कटकटकान्यकारयेतां कः सूरः स्वसुतहिताय नोद्यतेत ? ॥१६॥8॥ युद्धवर्णनाआकाशे करतललीलयैव वीररुत्क्षिप्ताः पृथुकुथैसंयुताः करीन्द्राः। भूयांसो भुवि सहसाऽसिताः पतन्त उत्पक्षा बलनिचयभ्रमं वितेनुः ॥१७॥ १ यमजनका सूर्यः । २ उडूनि नक्षत्राणि । ३ न प्रतीयते स्पष्टम् । ४ नाराच: लोहमयो बाणः । ५ भारस्य आभा, तया राब्धे । ६ पुस्तके न स्पष्टम् । ७ कुथः-भाषायाम्-हाथी उपर नाखवानी झूल । 666666666ल्लक పాటించుదమయం 1000గారం 3900ROOOK Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy