________________
पुण्डरीक
प्रारूढो बाहुराजः
चरिक सततं चक्राधिपतिमथो निशम्य हर्षादायातं स्फुटजयडिण्डिमप्रबोषः।
सर्गः-३ सैन्यानि त्वरयति स्म सभस्म योऽन्तः प्रारूढः करियरमत्र याहराजः ॥५॥ धूलीभिः सुपिहितभास्करेऽतिगर्जनिस्वानस्वननिभृताम्बरान्तराले।
प्रत्युद्यत्पटुभहेतिविद्युतीह विस्तीर्ण धृतघनडम्बरेऽस्य सैन्ये ॥३॥ रोमाञ्चाङ्कुर उरसत्त्वरत्नभूषु वीरेषु प्रतिददृशेप्ररूढः।भीतानां तृणनिचयो मुखेष्वरीणांतन्नारीनयनयुगेषु चाम्बुपूर चक्राधीश्वरशिबिरस्य नाऽतिदूरे स्वं चक्रं रिघुनृपचक्रवालचक्रः ।
- (युग्मम्) - स्वादेशादथ लघुरार्षभिः सतर्षः शुद्धायां भुवि विनिवेशयांचकार ॥८॥ प्रातः स्यादिह जगद दिवीरयोस्तु संग्रामो व्यसमरसः कुतूहलाख्यः ।
व्याहतु वरुणमिवाऽगमत् प्रतीच्यां मित्रोऽसौ द्रुतमथ विश्वकर्मसाक्षी ॥९॥8 संध्यायामरुणविभौ रुषेव दीसावालोक्य द्रुतमुदितकरैः स्वकीयैः।
सैन्यौघान् रणभरतोऽरुणत् स राजा सौम्यानां नहि पुरतो भवेद विरोध ४ तां श्यामां शशिवदनां विलोलतारां लिप्साङ्गीमिव परिलभ्य चन्द्रभाभिः। .
वीरेन्द्रा उभयदलेषु चक्रुरुद्यत्क्रीडानि स्फुटविषमायुधार्चनानि ॥११॥8 ४१ सधूलि । २ हेतिः शस्त्रम् । ३ सेनावासः शिविरम् । ४ बाहुबलिः । ५ विषमरसः । ६ सूर्यः । ७ सैन्यसम्हान् । ४ 18/८ परिरभ्य ।
0000000000000000000000000000
DONORMOOG0000000000000000000000000000000000000WOOR
Jain Education International
For Private & Personal Use Only
olo.jainelibrary.org