SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक प्रारूढो बाहुराजः चरिक सततं चक्राधिपतिमथो निशम्य हर्षादायातं स्फुटजयडिण्डिमप्रबोषः। सर्गः-३ सैन्यानि त्वरयति स्म सभस्म योऽन्तः प्रारूढः करियरमत्र याहराजः ॥५॥ धूलीभिः सुपिहितभास्करेऽतिगर्जनिस्वानस्वननिभृताम्बरान्तराले। प्रत्युद्यत्पटुभहेतिविद्युतीह विस्तीर्ण धृतघनडम्बरेऽस्य सैन्ये ॥३॥ रोमाञ्चाङ्कुर उरसत्त्वरत्नभूषु वीरेषु प्रतिददृशेप्ररूढः।भीतानां तृणनिचयो मुखेष्वरीणांतन्नारीनयनयुगेषु चाम्बुपूर चक्राधीश्वरशिबिरस्य नाऽतिदूरे स्वं चक्रं रिघुनृपचक्रवालचक्रः । - (युग्मम्) - स्वादेशादथ लघुरार्षभिः सतर्षः शुद्धायां भुवि विनिवेशयांचकार ॥८॥ प्रातः स्यादिह जगद दिवीरयोस्तु संग्रामो व्यसमरसः कुतूहलाख्यः । व्याहतु वरुणमिवाऽगमत् प्रतीच्यां मित्रोऽसौ द्रुतमथ विश्वकर्मसाक्षी ॥९॥8 संध्यायामरुणविभौ रुषेव दीसावालोक्य द्रुतमुदितकरैः स्वकीयैः। सैन्यौघान् रणभरतोऽरुणत् स राजा सौम्यानां नहि पुरतो भवेद विरोध ४ तां श्यामां शशिवदनां विलोलतारां लिप्साङ्गीमिव परिलभ्य चन्द्रभाभिः। . वीरेन्द्रा उभयदलेषु चक्रुरुद्यत्क्रीडानि स्फुटविषमायुधार्चनानि ॥११॥8 ४१ सधूलि । २ हेतिः शस्त्रम् । ३ सेनावासः शिविरम् । ४ बाहुबलिः । ५ विषमरसः । ६ सूर्यः । ७ सैन्यसम्हान् । ४ 18/८ परिरभ्य । 0000000000000000000000000000 DONORMOOG0000000000000000000000000000000000000WOOR Jain Education International For Private & Personal Use Only olo.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy